________________
।२०६ ॥
हिकानेक किशोरकेशैः । श्रष्ठादयाम्यन्नमई सखोला, वाद्यैकशस्तेन ममापि होला ॥ १०२ ॥ मुक्तांशुकस्यास्त्यनृपस्य कामिनी, सुगन्धदेहस्य ममानुगामिनी । प्रवासिनो नातिनः सलोखा, बाधैकशस्तेन ममापि होखा ॥ १०३ ॥ रम ४. प्राड् परः प्रणुन्नः शाखिस्तु मे रोहति निश्नभिन्नः । गर्दन्यपूर्वा जनकेखिदोखा, वाद्यैकशस्तेन ममापि होला ॥ १०४ ॥ ज्ञात्वेति तेभ्यश्चणकाङ्गजातः, स्तोकं धनं याचितवान् दयातः । दिनैकजातांस्तुरगानुपाददे, दिनैकजातं नवनीतमाददं ॥ १०५ ॥ तैः शालिभिः पूरितवान् यथोचितं, क्रोशान् सृजङ्गिः स्वकचित्तरोचितम् । पुनः पुनश्वंदनतः प्ररूढः, पक्षनमिन्यैश्चरकालमृहैः ॥ १०६ ॥ श्रस्मादुपायात परतो दिजातिना, स्वपाश कैर्यन्त्रमयैः समाधिना । हृतं विश्वके धनिनिः प्रभुत्वात्स्थाखं हि दीनारभरेण नृत्वा ॥ १०७ ॥ श्रहेति मां यो जयतीह रे यदा, स्थालं स्वदीनारनृतं ददे तदा । ॐ पुनर्यदाऽहं जवतो जयामि, तदैकदीनार मिहाददामि ॥ १०० ॥ ईदृक्प्रयोगेण जनाडुरीकृतं, घनं धनं स्तोकदिनैः समीहितम् । केऽप्यादुरित्थं किल देवदत्तास्ते पाशकास्तेन जिताः सवित्ताः ॥ १०९ ॥ न तीर्थते केनचिदेष जेतुं यथा द्विजोऽप्यत्र तथोपनेतुम् । न शक्यते मर्त्यजवः प्रयातः, सुदुर्लभः पुण्यबलेन जातः ॥ ११० ॥ इत्थं स चन्द्र क्षतिपो दन्तचाणाक्यनाम्ना कृतराज्यचिन्तः । काखं सुखेनागमयत् कियन्तं तृणत्रजं वायुरिवोवसन्तम् ॥ १११ ॥ गुरूत्तमा निर्मितबृद्धवासाः, संभूतिमुख्या विजयाः प्रकाशाः । तत्र स्थिताः सन्त्यथ तैर्विनेयास्तीरेषु वार्थेः प्रहिता श्रमेयाः ॥ ११२ ॥ नवीनसंस्थापितसूरिका, निवेद्यमाने निशि मन्त्रवर्णे । पार्श्वागुरोः शिष्ययुगेन शुश्रुवे, किञ्चित्तु पुर्भिक्ष कृते ऽत्युपप्लवे ॥ ११३ ॥ स्थानं यथोक्तं गुरुणा कियन्तः, शिष्या ययुः शिष्ययुगं तदन्तः । येन पश्चाघवले जविष्णुमाचार्यजं नो
412
रूपदेश
सप्ततिका.
॥ २०६ ॥