________________
याल उद्धरित्ता शप्पं सर्प व कुमिसधुधियं । अयसजिट पुबुद्धी मंतिवर सुन तुप्पो ॥ १३॥ मुणिजएनिंदावस। फुगवणको य पुबुद्धी या अन्नापो अविणी निग्गुणजणसंगरंगिलो ॥ ३ ॥ निसुणिय मं सुबुद्धी पिचणा सममप्पयो हियाए । गिरिहत्तु देसविरई बरई दूरे परिहरितो ॥५४॥ पणमित्तु गुरुं नियधरमुवागढ परियोण सह मिखिलं खामिन सयससंघ चश्यपूर्व समायरि ॥ ॥ पमिवनिय पषी कमेण सिचंतश्वत्थमवगिन । सह अण-* सणेण मरिचं पंचमकप्पम्मि संपत्तो ॥ ६॥ तत्तो चवित्त सुकुले जम्मं पाविच चरणमवि चरित्रं । सिवपयसोकाण निही जाई दूरनियपमाळ ॥ 3 ॥ इति विचार्य सुबुद्धिकथानक, कुरुत सशुरुजफिमनारतम् । विनयपूर्वमपूर्वमिह श्रुतं, |पवन सार्थमनर्थसमुखितम् ॥ १० ॥ दशविध यतिधर्ममतः पर, समधिगम्य विरम्य कषायतः । अयत शाश्वतसौख्यपर-1* म्परामुपरता नविका जवसंततेः॥ ए॥
॥इति सुबुद्धिर्बुधिकथानकं सम्पूर्णम् ॥ अथ हास्यादिषद्वपरिहारजतपटूपाखनपश्चप्रमादनिर्दवनपश्चान्तरायनिवारणोपदेशमन्निधित्सुराह
हासाश्वकं परिवजियवं, बक्कं वयाणं तह सङियवं ।
पंचप्पमाया न हु सेवियवा पंचंतरायावि निवारियवा ॥ १० ॥ व्याख्या-सहकाव्यमिदं । अत्रार्थे महान् विस्तरोऽस्ति । परं कियानप्यर्थो दृष्टान्तमुखेनोजाव्यते-हास्यमादिये(येव ते हास्यरत्यरतिशोकजयजुगुप्सादयस्तेषां षटुं, एकवनावेनैकवचन, यथा श्रीस्थानाने-“चनहि ठाणेहिं हासु
269