SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उपदेश- सक्षतिका ॥१३॥ प्पत्ती सिया, तं जहा-पासिसा नासित्ता सुणित्ता संतरित्ता" हास्यमोहनीयकर्मोदयेन हास्योत्पत्तिः स्यात् । तदपि हास्यं सनिमिसं निर्निमित्तं वा स्यात् । हास्थमपि बडु क्रियमाणं कर्मवग्धायैव स्यात् । रत्यरती अपि न कायें, अहं सुखी त्यादिका रतिः साम्प्रतमहमसुखीत्यादिका चारतिः, ते अपि साधुना न कार्ये । शोचनं शोकश्चेतोजीष्टे वस्तुनि नष्ट न शोकः कार्यः । जयं सामाइहपरलोकादानादमादाजीविकामरणाश्त्रोकनेदात् मन्तव्यं, तदपि न घेतसि धार्य ( जुगुप्सा न कायर्या ) । पटू व्रतानां प्रापिघातानृतोक्त्यदत्तमहणाब्रह्मपरिग्रहरात्रिनतप्रतिषेधक्षकाएं सक्रयितव्यं श्रात्मन्यारोपणीयं । पञ्च प्रमादाः मद्यविषयकषायतन्जाविकथाख्याः सेवितव्या नैव । तथा पञ्चसङ्ख्याका दानखानवीर्यजोगोपजोगरूपा अन्तराया निवारथितव्याः श्रात्मनः सकाशाहरी कार्याः तत्प्रसरो नात्मन्याधेयः । इति काव्यसहिसार्थः॥४०॥ अत्रार्थे महान् विस्तरोऽस्ति, परं कियानपि हटान्तगर्जः सूच्यते महुराए संखनियो पवळ सीकरितु गुरुपासे । सो संपरो इत्यिणपुरम्मि गीयस्थसत्यमणी ॥१॥ जिस्काईचं तेणं विलिग्गएवं निदाघसमयम्मि । हुयवहपंथाजिमुई विएण दियसोमदेवरको ॥३॥ वच्चामि किमेएणं पहेण श पुल्लिएप तेणुलं । गलसु खहु एयम्मि य कोचगवसरसियचित्तेण ॥३॥ युग्मम् ॥ जपाखंतपा नच्च नणु एस तो सुंदरयं । पस्सामि निधष्ठीहि मणम्मिश चिंतियं तेए ॥४॥ तेण गवरकगएणं सुदेष जंतो मुणी पहे दिछ। तत्तो वागम्म पर पिष्ठ जलाप पखाखिरं ॥ ५॥ निंदंतेषऽप्पाणं तप्पासे तेण चरणमाश्च । मयं जाश्म से वासी सुत्तत्यकुसखस्स ॥६॥ पाखिय पदकमिमो सहिय सुरतं त चुढे संतो।कासीए अखकोहानिहाणपत्तीए गोरीए॥७॥ सहयारसुमिपसं 220 ॥१३॥ RS
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy