________________
कर्वात एती वमुखेन धोपई, कुज्वरश्वासकुशुक्षशोषखम् । कुर्वः किसाषां जिपजौ महीसशां, प्रोगनाशं च पुनर्गसदृशाम् ॥ १४ ॥
पारितोत्सर्गविधिर्मुनीश्वरः, स प्राह तो प्रत्यसमक्रियोत्करः।
कन्येष नावेन पुनर्षिश रुजा, साध्या तदन्तर्युवयोस्तु काङ्गजा ॥ १० ॥ या व्यरुकसाभयकापि हन्यते.नजावरुक्हीशावतावितन्यते प्रदर्शिता दीपशिखेव निर्मलीकृत्य स्वनिष्ठीवनमर्दिताङ्गबी१०६ व्याधिस्फरशाधिनिवारकौषधे. स्वकीयपाधेष्यमप्यहं दधे। प्रतिक्रिया नैव परं विरच्यते, पुराकृतांहःस्वयमेव मुच्यते॥१४॥
अशानिर्षियरुजां क्षितिः कृता, कैरष्ट नो जावरुजोऽन्तिके घृताः। हम्पटपञ्चाशदधिष्ठितं शतं, कर्माष्टकस्य प्रकृतेः पुरा कृतम् ।। १ ।। . पोरक्रिया पार कृता निरीक्ष्यते, न्यादः कषायः कटुको विक्षोक्यते ।
स्नेहापहारः स्फुटसौख्यकारकः, सितोपखास्वादविधिविकारकः ॥ १८ए ।। एवं यदा नावरुजां विनाशे, सामर्थ्यमास्ते जवतोः सकाशे । निवेधतां तहिं तदेव मह्यमाचर्यते यत्स्वधिया प्रसह ॥१ent श्त्युक्तिमार्य मुनेः पुरस्तौ. जातौ सुरौ धौ प्रकटौ प्रशस्तौ। मजपतश्चेन्ऽकृतां प्रशंसा, तासहिष्णू विरवय्य विंसाम् १५ तावेवपाषां मरुतो पुरागतो, स्वर्गादिमिगत्य पुनः समागतो त्वदीयसत्त्वाधिकतापरीक्षया, न मुखता किं प्रकटीकृतष्यश१९५ मेई प्रहपदिहोचताना, प्रज्यन्त एतेरदना गजानाम् । गुणस्तुति ते रचयनवीनः,सएकएवास्ति शुचिःशचीनः॥१३॥