________________
-पदेश
सप्ततिका.
आषां कृतार्यो तव दर्शनेन, स्याहाकिमन्येन विमर्शनेन । नमोऽस्तु तुन्य मुनिपुंगवाय, श्रेयःपुरीमार्गशुनाध्वगाय॥१५॥ +संसारकाराक्षयकारकाय, स्वचलिश्नीत्यजनोत्सुकाय । विनिर्मितस्वात्महितव्रताय, स्वस्त्यस्तु तुन्य मुनिशेखराय॥१५॥
एकत्र संस्था थिसुपर्वचक्र, यस्य स्तुतिस्ते हरिणापि चके । तथापि धसे न मनाक प्रकर्ष, धत्से मदासौ पविवस्वमर्षम् ॥१६॥ सब्धियनकास्वपि संगतासु, कर्मा चिकित्सां न हि रुम्लतासु।योगी त्वमेवामि मनीषिमान्यस्त्वया सहक्षो मुनिरस्ति नान्यः१ए | समनवैराग्यनिधे महर्षे, कुरु प्रसादं विदिताऽत्र वर्षे । अज्ञानतो यत्तु तवापराम, क्षमस्व सर्व तदयो विराधम् ॥ १० ॥ एवं महर्षेः स्तवनं सृजन्ती, पुनः पुनः पादयुगं नमन्तौ । प्रमोदरोमाश्चितगात्रयष्टी, स्वर्गे सुरौ जग्मतुरादृष्टी॥१ ॥ धीरेयवधर्मधुरां दधानः, सनत्कुमारपिरपि प्रधानः । महकोऽत्रिदशः स नाके, सनत्कुमारे शुजपुण्यपाके ॥ २० ॥ इत्थं समास्यातमदः पवित्रं,सनत्कुमाराख्यमुनेश्चरित्रम् । आकर्णनीय कविनिःश्रवोनिः सुचार्वनुपाससमूहशोजि ॥२०॥
॥इति श्रीसनत्कुमारचरित्रम् ॥ अथ विरकचित्तः सत्वः सदा सुखी तदन्यस्तु महापुःखीत्येतऽपरि पूर्वकान्यार्थसम्बन्धमेव पई काष्यमाह, तद्यथा
विरत्तचित्तस्स सया वि सुस्कं, रागाणुरत्तस्स अश्व पुस्क।
___एवं मुणित्ता परमं हि तत्तं, नीरागमगंमि धरेह चिचं ॥६॥ व्याख्या-विरक्तचित्तस्य वैराग्यापनात्मनः सदापि निरन्तरमेव सुखमस्ति । अथ रागानुरक्तस्य रकारमनोऽतीव प्रकामं जखमास्ते । एवं परमं तत्त्वं मुखित्वा ज्ञात्वा हिनिधितं नीरागमार्गे निःसाध्वनि चित्तं धरत निवेशयध्वमिति काव्याः ॥
॥३१॥
62