________________
अब बिरकरचित्तानां सुखदुःखफखाविजयकः स्पष्टीक्रियते दृष्टान्तो जिनपश्चिमजिनरहितमरका--- मधुरानो पम्पा दुर्जनजाती सदा निरनुकम्पा | शत्रुजननिष्प्रकम्पा चम्पा नाम्नाऽस्ति वरनगरी ॥ १ ॥ सनहृदयानन्दी माकन्दी तत्र वर्त्तते श्रेष्ठी । जिनपाखितजिनरक्षिमनामानी तस्मृती जाती ॥ २ ॥ नानाव्यापारपराधपरा परकार्यवन्धचातुर्यो । तावेकादशवारानवगाह्येती सुखाधम् ॥ ३ ॥ भूयोऽपि समचतुरात्मीयमगीनवारितावपि हि । प्रवमापूर्य बहुप्रकारवस्तूस्करैः सुतराम् ॥ ४ ॥ यावाखनिधिमध्ये जागमागतावेसी । प्रभसागप्रयोगाचा वत्स्फुटमस्फुटत् पोतः ॥ ५ ॥ यादवफलक घेरुपकण्ठमावन्ती तो । उत्तीर्य प्रचुरपयःपुरं दूरं स्थितो विपदः ॥ ६ ॥ कथमपि रमीपं प्राप्याश्रीतः पचश्चिमफखानि । दुःम्बाद्दीनमनस्की वृक्षवायां निषेवावे ॥ ६ ॥ पाधिष्ठात्री रूमानसा देवी । तत्राप पापमूर्त्तिः प्रत्ययोरुत्खगकरा ॥ ० ॥
11
टाटा सो पापिष्ठा मुखे स्फुटं मिष्टा । श्राचष्टेति निकृष्टा मार्च प्रोगान् मया भजेतां नोः ॥ ए ॥ दात्रे व नो चेशितामिनाऽमुना अधुना । युवयोर्मस्तकयुग्मं हानिमेषानिष्यामि ॥ १० ॥ श्रीत्या कम्प्रवपुमान्यामन्यागतामितुझ्यान्याम् । प्रतिपेदे वचनं मृत्युजयं सर्वतोऽप्यविम् ॥ afree auntier रोपारुयक्षिणी प्रायः । तावानिम्ये हुवने निजे महापातको प्रवने ॥ १२ ॥ १ माशुगो पायुः २ तृणप्रत्.
११ ॥
63