________________
उपदेश
सप्ततित्र.
संजरे निहींका निर्जीका देहपुजवानशुजान् । देन्यनयोरस्तदयोदारस्फारोरुङ्गारा ॥१३॥ अमृतमयरसफखानामानीयाहारमेतयोदते । मुझे च कामनोगानजिरामानिष्टसंयोगान् ॥ १४ ॥ साऽथ तयोरित्यवदत्कदाचिदतिसोन्मदाऽमरी क्रूरा । गन्तव्यं मम लवणोदधी सुधानुग्वरादेशात् ॥१५॥ सुस्थितसुरेण साई तृणकषधरकाष्ठखरममृतकाद्यम् । संशोध्योदधिमध्यात् कृत्वस्विःसप्त वेगेन ॥१६॥ यावदहमिहायामि स्थातव्यं तावदन हि युवान्याम् । चिन्ता कापि न कार्यो धार्या चित्तेऽतिनैव ॥ १७॥ यदि हदिन स्फुरति रतिः स्थितिजाजोरत्र मामकीनगृहे । तत्पूर्व दिगुद्याने तथोत्तरे पश्चिमारामे ॥१०॥ प्रावृएमुख्यमृतुभ्यमेकैकस्मिनिहास्ति नित्यमहो । शल्यामुत्तीर्यातस्तत्र स्वैरं विहर्त्तव्यम् ॥ १५॥ न पुनर्दक्षिणदिग्वनजूलागे सर्वाऽपि गन्तव्यम् । यदहो तत्रास्ति महाजयङ्करो विषधरो विषमः॥२०॥ तावपि तथैव तशिरमनीकुरुतः कृतान्ततीत्येव । सैवमुदीर्य जगाम क्षणतः क्षणदेव रविविम्बात् ॥ ११ ॥ प्रतिषिधावप्येतो रममाणो रम्यविपिनवीथीधु । दक्षिणदिग्वनमारात्समीयतुर्वीक्षणोकमती ॥२॥ यावत्तन्मध्यनुवं प्राप्तौ पुर्गन्धदूषितघाणौ । तावत्करुणस्वरपरनरमेकमपश्यतां तत्र ॥ २३ ॥ प्रेतवनस्थितशूलानिन्नाङ्गमिमं महाविद्यापपरम् । संप्रेदय चास्थिपूर परितस्तौ बिन्यतुः सुतराम् ॥ २५ ॥ तत्पाश्चात्पमतुरेतौ पूतैकमानसौ प्रायः। कोऽसि त्वं केनावानीतोऽसि कथं च पुरवस्थः ॥ १५ ॥
१ करवः उत्तरपदे यस्येतिकृत्वा मध्यमपदलोपी समासः त्रिःसप्तपदेन सह कर्त्तव्यः ।
64