________________
299%
सोऽयादीजमदगी काकन्दीवास्यई वणिक्तनयः । स्फुटितप्रवहणमागामहमिह संवीक्षितः सुर्या ॥ १६ ॥ रमितं तया मया सह पन्चपराधेऽपि कुक्तिवत्येषा । कर्तिकया नित्त्वाचं शूलायामस्म्यहं दत्तः॥२७॥ एवमनेके खोकाः शोकाब्धौ पातितास्तया देव्या । कः कामिन्या वशगः कष्टमनिष्टं प्रपन्नो नो ॥२०॥ तघाक्याकर्णनतः प्रोद्भूतात्यन्तनीतिकम्प्राङ्गौ तं प्रत्याख्यातस्तो चिन्तासंतापसंग्रस्तौ ॥ श्ए॥ त्वपदहोश्रावामपि तया महामायया गृहे नीतौ । तिष्ठावो निगृहीताविव का गतिरावयोर्नवित्री जोः॥३॥ शृणुयामान्यो हि यथा तथा पुमानुकवान् वचः शनकैः । युवयोरपि पुरवस्था नूनं संज्ञाव्यते मघत् ॥३१॥ तस्माद्दीनमनस्कान्यामान्यामुक्तमार्निवर्चिन्याम् । श्रस्मम्मरपत्राणोपाय दर्शय दयामय ! जोः॥३३॥ करुणापरिपूर्णमनाः स ना समाचष्ट कष्टगः स्पष्टम् । एकोऽस्ति जीवितन्योपायः कायस्य चेत् क्रियते ॥ ३३ ॥ शह पूर्वदिशारामेऽत्यनिरामे सेखकाहयो यक्षः। स तुरङ्गरूपधारी परोपकारी सदाऽप्यास्ते ॥ ३४ ॥ पूर्णामावास्यायामष्टम्यामथ चतुर्दशीदिवसे । श्रागत्य वक्ति स नृशं के पश्रिकमवामि तारयाम्यहम् ॥ ३५॥ अस्माँस्तारय पालय निर्माथान् देशपुरपरिनटान् । स करिष्यति वस्तूर्ण मनोरथापूरणं निखिलम् ॥ ३६ । विषयासक्तेन मया तवचनं नहि कृतं सुकृतगम्यम् । न बयां श्रुतवियां प्रमादपरता विधातव्या ॥३७॥ स्वीकृत्यैतस्य गिरं पुरन्तपुःखातिष्ठिघनवृष्टिम् । व्यावृत्य ततस्तत्रागत्य बने स्नानमाधाय ॥ ३० ॥
२ पुरुषः.२ पूर्णवा सहिठामावाला तसाम्.
65