________________
उपदेश
सक्षतिका
श्रादाय धवलकमसान्याजग्मतुरेतको हि यक्षगृहे । पूजोधुक्तमनस्कावमनस्कावङ्गनासते ॥ ३ए॥ अन्य_ चरितक्त्या नवनवयुक्त्युनवादजिष्ट्रत्य । इति विज्ञप्तिमकाष्टोमनिष्टकष्टोजवानीतौ ॥४॥ स्वं याद रदकोऽसि प्रत्यक्षः कदपवृदयाहाता । प्राता पाणिगणानामातोनामाश्रयस्थानम् ।।४।। एवं विज्ञप्तः सन् तुष्टः सुप्तऽपरि यदेशः । सक्त्या न हि कस्तुष्यति रुष्यति न हि कः परुषवाचा ॥४॥ प्रोवाच वाचमनयोर्विनयोधतचेतसोरसी सुमना सारयाशिलाहारागिडि सादल,कुखितम् ॥४३॥ अवतामेता से कारुणिकशिरोमणे ! महायद । वदेशिकावशरणावावां तारय तथा रद ॥४॥ यणाख्यायि तदा सर्वमिदं सुस्थता नयियेऽहम् । सुदृढतया मत्पृष्ठारूढान्यां खखु जवस्यां जोः॥४५॥ तस्या मायाविम्या मानिन्याः फेटके समेतायाः। न हि ङ्गारोदारा रूपरमा खोकनीया जोः॥४६॥ सजीरप्यतिमधुरा स्मरानुरागप्ररोहसंजननी । न मनाकर्णे कार्यो कटुकाऽपि न मानसे धार्या ॥४॥ यधनुरागवशेषदादयत्व आतमेतपरिष्टात् । कथमपि युषयोस्तीमुष्ठाझ्य निजोरुपृष्ठतटात् ॥४॥ देप्स्याम्यम्तर्जखधेरथ यदि समप्नावतां समालम्ब्य । स्पास्यत उन्नतपदवीं तधुवयोरयिष्यामि ॥धए ॥ युम्मम् ।। प्रतिपदाते तावपि तमुकमत्यादरातत्युक्त्वा । दयानिवर्त्य राग तस्थतुरेकामतरचिसौ ॥५०॥ छात्रान्तरे तुरनमरूपं निर्माय टिति निर्माया तावधिरोप्य कुमारौ वियदध्वनि संमतस्पेऽसौ ॥११॥ १ सपेस्मेवः. २ मामीपवं.
W
॥३३॥
66