________________
छपदेश
॥ ११० ॥
युवती यशोमती सा दुःखप्राग्भारमान्तरं दधती । पत्युर्निशम्य सम्यग्वैराग्यमनङ्गमापन्नम् ॥ ७४ ॥ तधिरहार्श्विमगाधामसहन्ती दुःसहामात्यर्थम् । मकरी व सखिखशोषं विखखाप पुनः पुनस्तत्र || ७ || व्यसुतश्च भूमिपृष्ठे कष्टेऽनिष्टेऽम्बुधाविवाप दिता । हा प्राणनाथ कस्माद्दूरादपि ननु विरक्तोऽसि ॥ १६ ॥ न मया तवापराऊं किमपि कृपापात्रगात्रवतिकेयम् । शुष्यति लतेव सखिखा सिक्का वनवी शिकामध्ये ॥ 99 ॥ हे सख्यः शृणुत कथं विरहमहास्थलपत्रं पुरवगाहम् । खघु खस्यामि पत्याशाकरजीतः समुत्तीर्णा ॥ ७८ ॥ प्राङ्कुर तां वयस्था यस्याप्रतिमश्रिरूपसौन्दर्यम् । श्रन्यं धन्यं वृणु वरमलममुना विखपितेन मुधा ॥ ७ए ॥ कृतशी यशोरक्षा दक्षा नृपनन्दिनी जजपाखीः । वाचोयुक्त्या ह्यनया पर्याप्तमनाप्तदर्शितया ॥ ८० ॥ हंसी हंसेन विना न पद्मिनी पद्मबान्धवादन्यम् । यत्कामयतेऽहं न तथाऽभ्यं रमसमिष्ठामि ॥ ८१ ॥ इत्याख्याय सखीनामापृचच स्वपितरं तथा चाम्बाम् । ज्ञानवनुरुगुरुपार्श्वे प्रतिपेदे पावि ( व ) नीं दीक्षाम् ॥ ८२ ॥ जज्ञे महासती नामाधारधरा समझगुराशेः । वैराग्यैकनिधानं यशोमती संयमस्थानम् ॥ ८३ ॥ इतरेऽथ सैनिकटास्तटाकतः सारखा यथा सायम् । स्थानात्ततो निवृत्ताः समेत्य भूमीनुजो जगदुः ॥ ८४ ॥ स्वामिन् भवत्सुतेनाददे स्वदेव्यघासमुद्रेकात् । ज्ञानिगिरा वैराग्यावेशात् क्लेशापहं चरणम् ॥ ८५ ॥ अथ जुवनतिलकसाधुः साधुगुणाधारभूरजूताघ्रः । सं ( स्वं ) पूर्वजवान्यस्तं जनाप्रशस्तं हि दुर्विनयम् ॥ ८६ ॥ निन्दनात्मनि नितरामर्हत्सिद्धप्रसिद्धचैत्येषु । श्राचार्योपाध्यायश्रमण श्रुतधर्मगुरुविषये ॥ ७ ॥ प्रवचनदर्शनयोश्च प्रकाममेतेषु दशसु सङ्गक्त्या । वैयावृत्त्याचरणाचरसाराधकगुरुं जेजे ॥ ८० ॥ त्रिनिर्विशेषकम् । रुष्यति न रोषवचनैस्तुष्यति न प्रेमपेशखाखापैः । श्रचरति निरतिचारं
236
सप्ततिका.
॥ ११० ॥