________________
दृग्विधानि दुःखानि । जुक्त्वा मुक्त्वा भूयः सत्त्वाघाताद्यघसमूहैः ॥ ५८ ॥ चान्त्वा जवेषु जूरिषु सूरिषु निर्हेतुकेन कोपन | तातोपन व विषयासाकानि ॥ ५९ ॥ कृत्वा बालतपांसि प्रयाससाध्यान्यकामनिर्जरया । दुष्कर्मलाघववशात्कथञ्चिद्यद्वृषोत्कर्षः ॥ ६० ॥ धनदको शिनुजोऽभूत्तनयो विनयोज्ज्वलो भुवनतिलकः । पित्रोरतीव हृदयप्रमोदसंजीवनः सोऽयम् ॥ ६१ ॥ रुषित्यातिप्रायप्रभूतदुष्कर्मणोऽवशेषवशात् । एतादृगूदुरवस्थानाजनमजनिष्ट वाक| स्मात् ॥ ६२ ॥ कण्ठीरवस्तदुक्तं वृत्तं श्रुत्वाऽथ जीरुकः प्रोचे । केवलिनमसी स्वामिन् कथमपि नविताऽपि नीरोगः ॥ ६३ ॥ ज्ञानी तमाह जोः शृणु कर्मास्य क्षीणतामगात्प्रायः । निर्वेदनोदयो ऽयं जविताऽस्मिन् वर्तमानदिने ॥ ६४ ॥ कर्णाभरणी कृत्य ज्ञानिवचः शुचि शुमेन सानन्दाः । सैनिकजनास्तमीक्ांचक्रुर्व्यथवा व्यतिक्रान्तम् ॥ ६५ ॥ सचिवाद्यैनिरवद्यैर्वचोऽमृतैः शीतलैः स सिकः सन् । अजजञ्चैतन्यकखा मिलापतेर्नन्दनो भुवनः ॥ ६६ ॥ स्वप्राग्भवस्वरूपं सम्यकू तेज्योऽवबुध्य राजसुतः । सममेव हर्षशोकव्याकुखचेता अजायत सः ॥ ६७ ॥ सूरिं ननाम जक्त्या वदयुतम्या विनयवृतिमाघाय । भूपोषहः प्रसन्नः प्रवकुमेवं समारेने ॥ ६८ ॥ संजातजातिसंस्मृतिरमेतस्मान्नवोत्थपातकतः । कथमपि मुच्ये जगवन् पाशान्तः पतितरिय इव ॥ ६ए ॥ श्राह श्रीसूरिरयो कुपयोन्मायो बिना न जिनधर्मम् । तत्रापि संयमादृतिरात्यन्तिकमोक्षसौख्यकरी ॥ ७० ॥ धन्यस्तवमाराध्य प्रयाति सुश्रावकोऽच्युतं कपम् । जावस्तत्रतः श्रमणः उतरतषिटिकात् सिद्धिम् ॥ ७१ ॥ सुगुरोर्व्याहारसुधाधारास्वादान्निवृत्तरागगदः । प्रतिपेदे नृपसूनुश्चरणं शरणं गुजाचरम् ॥ ७२ ॥ करवीरवादिकतिचित्चदनुचरा अपि नृपात्रयचान्ताः । प्रतिपद्येरन् संयममसंयमात्यतिनिवृत्तहृदः ॥ ७३ ॥
235