________________
प्रतं श्रुतं पति चाशाठ्यात् ॥ एतधिनयगुणवर्जितहृदोमदोदयमवीक्ष्य कुत्रापि। गुरवः सुसाधुवर्गाः प्रसाधन्ते तं महा-४ श्रमणम् ॥०॥ धर्म स विनयमूल तथाऽऽरराध प्रधानतरवृत्त्या । अजजद्यथा विनयिनामाद्यां रेखामदोषात्मा।ए॥ श्रभ्युत्थानाञ्जलिनाऽऽसनप्रदानेन सक्तिन्नावाच्याम् । शुश्रूपया च सुगुरोः स विनवमन्युन्नतिं निन्ये ॥२॥ दशधा विनयाचरणाचरणात्यन्तानुरक्तधीः स सुधी। मुर्विनयजनितदोपानिःशेषान् शोषयामास ॥ ए३ ॥ इत्यमशीतिप्रमितान स पूर्वलक्षान्निजायुरापूर्य । सुकृती सपादपोपगमनशनमाहत्य पर्यन्त ॥ एच । प्रतिपद्य केवलज्ञानरमामन्तैन फर्मणामषः।। सिजिश्रियमुपयेमे रेमे साकं तयाऽजनम् ।। एए॥ जुवनतिलकस्यैवं मत्वा चरित्रमनाविलं, निजकहृदये जव्याः श्रन्या|ऽमृताक्षरपतिः । श्रयत विनये तीर्थेशादिष्वनारतमुत्तमां, मतिमनुपमा येन स्याफः समीहितसङ्गमः ॥ ए६॥
॥ इति दशविधविनयोपदेश विषये श्रीजुवनतिलककुमारचरितम् ॥
पूर्व कायस्वरूपं सप्रपञ्चमुदाहृतं, अथ चतुर्णा कायाणां व्यक्तमेव काव्यचतुष्कणोपदेशमाह___ मणे मणागंपि दु तिवरोसो, न धारियवो कयपावपोसो ।
जर्ड नवे पुन्नजलस्स सोसो, संपजाए कस्सवि नेव तोसो ॥ ३३ ॥ व्याख्या-मनसि मनागपि स्तोकोऽपि दुरवधारणे तीवश्चासौ रोषश्च तीव्ररोपः न धारयितध्यः धार्यः । किंजूतः कृतः पापपोषो येन स तथा । पुनर्यतः कोपानवेत् पुण्यमेव जलं पुण्यजखं तस्य शोषः शुष्कता । अत्र चोत्पद्यते कस्यापि
232
|