________________
22.
4%25A8+
च । नगरागन्तुकः कोऽपि तेनापृश्यत तावता ॥५१॥ युरे कोऽप्युत्सवोऽद्यास्ते येन वायध्वनिमहान् । श्रुत्योरानन्द-स मातन्वाकर्यते अहो वद ॥ ५५ ॥ स प्राह ब्रूयतामत्र रणरकमहीशितुः । पुत्री कुरुमती नाम साऽऽस्ते प्राणप्रियङ्करी ॥ २३ ॥ परं पुरुषक्षिपोषमादधती सती। वरं वरयते नैव किश्चिदौचित्यवेदिनी ॥ २४ ।। ततस्तकानकेन स्वगोत्रदेव्य|तिपूजया । चाराध्य पृष्टा तुष्टाऽऽहजवतः पट्टकुञ्जरः॥ ५५॥ यत्कएठे हिपति विर्ष माखामम्दानपुष्पिकाम् । स कुमा
र्याः पतिनांची तस्मिन्नेवाहिनिश्चितम् ॥ १६ ॥ ततः करी कृतार्थः सन्मुमुचे तत्कटोपरि ।कुमार्यारोपवाञ्चके वक्रेतरमनस्विनी ॥ ए७ ।। नदभिरिनिर्वाधैर्गजेनारामिकादृतः । शुएमाले स्थापिता माखा निर्मखा मोदमालिनी ॥ ५० ॥ महीकिल्याणकसी कालीप्रन्सिसामन्तसेवितः । साम्प्रतं स पुरीमध्ये ब्राम्यनास्ते निरङ्कुशः ॥ एए । इत्युक्त्वा घिरते तस्मिनाकस्मिक श्वाम्बुदः। तावत्क्षणेन संप्राप स्पर्ध वैमर्स करी ॥६॥ गलन्मदजयासिक्तसकखोशिमएमखः । तमागलन्समालोक्य गर्जन्तं निर्जरं रयात् ॥ ६१॥ विमखोऽबोषयधीरकुमार प्रयखाथितम् । प्रपेदे तावदेतस्य पार्श्व पट्टेलराट मनोः॥ ६॥ करायोदितमाखा सा करावे सेनास्य चिहिये । पुण्यनाजां हि राज्यश्रीदासीवानुपदं ब्रजेत् ॥ ६३॥
स्वस्कन्धमएमखमसावारोप्य मापनन्दनम् । जगर्ज गजसारोऽपि मनुस्तुष्टो निजे इंदि॥६५॥ मारोदारोरुरूपश्री कुमा४ार्याः पतिरेष वै । जावीति साऽपि प्रविष्ट दृष्टा माविस्ववक्षजम् ॥६५॥ गजाना दशकं स्वर्णवहं चाश्वसहस्रकम् ।। विश्राण्य राजपुत्राय मनुसिचटापनः ।। ६६ । बायासनेऽश्व संप्राले कुमार्याः पाणिपद्धवम् । कुमारकरप न ग्राहयामास पार्थिवः॥६॥करमोचनवेषायामिखाजु बनुजन्मने । मददौ ग्रामसाहनीमश्रीनिर्नाशिनी नृपः॥ ६॥ सौपे नृप
339
र