________________
सप्ठतिका.
***
उपदेश
* स एवास्माकमष्टः किमन्यैः विष्टचेष्टितैः । मा प्रजाः पीमयत्त्वेष न्यायेनार्जयताधनम् ॥ ३५ ॥ बहु अव्यं विनाऽन्यायन
कथं वृजिमश्नुत । श्रन्यायश्च महत्पा(हापा)पद्रुममूलमुदीरितम् ।। ३६॥ पूर्व एव नियोग्यस्तु स्वस्तिकृधः प्रजाजने नादत्ते ॥१६॥
धिक अव्यमनयं दूरतम्त्यजन् ।। ३७ ॥ योजयिष्यति निष्कस्य खदान पञ्चदश ध्रुवम् । तेऽनीति कश्रमसौ घनमु*त्पादयिष्यति ॥ ३० ॥ जवनियोगितामत्य यः समुसयेन्नयम् । श्रयं दाता ह्यधर्मस्य तवाधाप्ययशस्ततः ॥ ३५॥ ततबिन्तयति मापः पापनिर्मुकधीरयम् । ज्यायान् खपुरपि प्रायः प्रकृष्टः सद्गुणः ॥४०॥राज्यधूधरणे धुर्यवर्यजावं जजेदसा । ततः समानजातिन्यो रसवयनमईति ॥ ११॥ निभ्नमातुलवात्सल्यपिच्चलस्ववमानसे । मय्यस्मिन् वैरजाजः स्युरन्ये घन्य गुणोत्करः ॥४२॥ तस्मादेषोऽन्यदेशेऽपि निर्गुणीकृत्य निरम् । प्रेष्यते तत्र सौख्येन स्थाता निःशङ्कनिर्जयः।। ४३ ॥ पश्चादपि हिराज्यस्यापारः स्तम्लो गृहस्य वा । जय मुजोरुनौषः सम्यग्जावी सुनिश्चितम् ॥ ४॥ एवं विमृश्य भूमीशस्तं कुमारमुदादरत् । वत्स सर्वेऽप्यमी पुत्रा मुश्चरित्राश्च सुर्धियः ॥ ४५ ॥ त्वमेवैकः सुधीस्तेच्यः प्रजस्पन वैपरीत्यतः। नान्यार्जितश्रियो जोतनावस्त्वय्यत्र युज्यते ॥४६॥ विहाय रहसा देशमेनमन्यत्र यादि जोः।। नात्रस्थस्य जबाबैनवं व्यज्यते खलु ॥४७॥ ततः पृथ्वीपतेः पादानमस्कृत्य स निर्ययौ । मंत्रिसागरमन्त्र्यात्मजन्मना विमसेन युक् ॥ ४० ॥ प्रश्वशादिष्टप्रष्टसुजटैः पान्यतां गतः। अनुगुताध्वा प्रयवौ स कोशलपुरं पुरम् ॥ ॥ पुरः परिसरोदेशसरस्तीरे नरेशसूः । विशाम श्रमी यावत्तावत् रुखकखोऽनवत् ॥ ५० ॥ अवार्यतुर्यनिर्घोषः पुरे प्रार्बजूब
र समिव रबिलु योम्बोऽसि । २ शब्दोघेवा। 338
**
*%A4%
91-947
॥ १६ए।