SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ SAKHARKARKARS परप्राशापहारोप ये मन्यन्ते स्मगुरताम् । धिक जन्म यौवन तेषां जीवितम्बमपीह षिक् ॥ १५॥ खांस्खेनांसि सन्तीह । पर प्राणातिपातजम् । पातकेधूच्यते मुख्य मोक्षाशात्रासकारणम् ॥१०॥ सर्वेऽपि प्राणिनः स्वीचमाक्षत्राणपरायणाः त्याज्यमाना श्मे प्राणैः प्राखिनः स्युः सुखिताः ॥ १॥ सुखिना मुखिनां वाऽपि जीविताशा समैव हि । कयमेके विहन्यन्ते रक्ष्यन्ते च तथा परे॥॥ जीवहत्याविधातारः फसमक्षुवते कटु । तेषां दुर्गतिपातः स्वादसातशतसंकटः ३॥ इत्याई धर्मनिश्वद्मोपदेशामृतपानतः । निर्वीतस्फीततृष्णार्तिने सम्यक्त्वमुज्ज्वलम् ॥ २४ ॥ न हि संकटपतः स्थूखजीवघातमतः परम् । करिष्ये स्थूखमनृतं न ब्रुवे पञ्चधा मुधा ॥३॥ परस्त्रीसेवनं मांसनाया सपातकम् । वर्जितं तत्परीवारजनेन गुरुसादिकम् ॥ २६ ॥ प्रणिपत्य गुरु नेजुः कुमाराचा नरास्त्वरं । स्वं स्थानं सुस्थिता धर्म धर्मेणास्तरं यथा ॥ २५ ॥ श्रथान्यदाऽवनीनेत्रा पुत्राः पृष्टाः सुधीमता । कीदृशी शेमुषी कस्येति परीक्षां विधित्सता ॥ २८ ॥ पाञ्चालदेशे मयका योऽस्ति संस्थापितः पुरा । श्रस्वामिधुक् सुदक्षात्मा नियोगी पश्चनोन्फितः ॥श्ए॥ दशलकीं सदीनारसत्कामेकत्र वत्सरे । उत्पतिष्णु समाख्याति तावदन्योऽब्रवीददः॥३०॥ सदाः पञ्चदशामुष्य दास्ये देशस्य तेऽत्र जोः। श्रस्मा(युप्मा)जिः पूर्वमेवोक्तमर्जयाम्यधिकं पुनः॥ ३१॥ ततः किमत्र कर्तव्यं वीर मुक्त्वेत्यवक् अनुः । तत श्राख्यान्ति सर्वेऽपि योऽर्जयेद्भरि सूर्यहो ॥३॥ स तत्र स्थाप्यते देशे किमन्यैरजनोकितैः । ततः क्षितिपतिः प्रोच नोच्यते वीर। किं त्वया ॥ ३३ ॥ स प्रणयशिराः प्राख्यत् तातपादैन्यंगादि यत् । पूर्वोऽधिकारी निर्मायः शायमुक्तमतिशम् ॥३४॥ १ ततः किमत्र कर्तन्ममिति प्रमुरक्क् ततो वीर मुक्त्वा सर्वेऽप्याख्यान्तीस्वन्धयः । 337 सरक्छ तमो वारपादेयंगादि यत् । पूर्वानोशितैः । ततः क्षितिष भन्नः । तत आख्याति
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy