________________
सप्ततिका.
तः सन् वानमातिश्रुतान् श्वापदनजान् । जीमूतोदामगर्जितन्तूनां न उनान्यङ्ग मसाधाः प्रजावस्य मीनाऽय उपा
उपदेश-&ासासिनुजङ्गमः । यथार्थनामा कामाजस्तबाधीशोऽरिमर्दनः ॥॥कमले श्रीरिवोदारा तहे कमवेक्षणा । कमवत्री-
रिति प्रीतिपात्रं प्रेयस्यबुला॥३॥तयारजन्यनूनश्री सूनुः सूनृतवाक्पटुः । शुरवीरशिरोरसं वीरनामा कुमारकः ॥१६॥
॥४॥ सोऽन्यदाऽऽखेटकं कर्तुमटाव्यन् विकटाटवीम् । नैकं शशकमेणं वा प्रेक्षिष्टाक्लिष्टधीरपि ॥ ५॥ ततो विस्मितच-4 ताः सन् बान्त्रमीति यतस्ततः । कुतश्चिन्तार्त्तचित्तानामेकत्रावस्थितिधृतिः॥६॥ तस्मादेकत्र निखासदेशे पेशखरहे । सारङ्गव्याघ्रशशकप्रतीन् श्वापदग्रजान् ॥ ७ ॥ निरातङ्का निराशङ्कानेकत्र मिखितान् दृशम् । अपश्यन्नतिविश्वस्तान् स्निग्धवत्प्रीतिवत्सलान् ॥ ७॥ तत्कालमेव जीमूतोदामगर्जिततर्जनम् । वर्जनं पापपूंगस्य साधो न शृणोत्यसौ ॥ श्तोऽस्य परिवारेण दिप्लान्यस्त्राणि तान् प्रति । परं श्वापदजन्तूनां न समान्यङ्गके मनाक् ॥ १० ॥ वैरायन्ते न तिर्यवः परस्परमनेकशःन ते यत्महताः शस्त्रेनिशितैरागतैर्जवात् ॥ ११॥ तत्सर्व स्फूर्जितं साधोः प्रजावस्य महीयसः। विवेद मेदिनीकान्ततनयगे विनयोज्ज्वखः॥१॥ ततः समुझसन्नतिपूरपूरितहृत्सका। समेत्य साधुमानम्य विधिनाऽय उपाविशत् ॥ १३ ॥ तत्परीवारवर्गोऽपि प्रषनाम गुरोः पदम् । गुरुर्धर्माशिषा सर्वानजिनन्ध विदांवरः॥१४॥ जैनधर्ममवाचल्यो श्रमणः सुकृतोद्यमी । पुर्खनः प्राप्यते नैव नृनवो जवकोटिनिः॥ १५॥ तत्रापि सत्तमा जातिमुष्प्रापं तत्र सत्कुषम् । कुखेऽप्यद्भुतरूपत्वं रूपेऽप्यारोग्यमुत्तमम् ॥ १६ ॥ तत्रापि धर्मसामग्री सामय्यामपि सक्रिया। क्रियायामपि कौशस्य कौशहये सुविचारता॥ २७॥ तत्रापिदि दयावत्त्वं सर्वसत्त्वेषु सर्वदा। पाखनीयं सदाचारविचारपतुरात्मना ॥१॥
.१ परम्मैपदं चिन्त्यम् । २ पूगः समूहः । 336