SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सर्वा घृतातः । तेष्वाह श्रावको नाहं हरे किचिन्न कस्यचित् ॥ ५॥ अमुच नृपो यस्मादेष नो विक्षितः पदे। सन्मानयित्वाऽन्ये सर्वे दक्षिमताः क्रूरकर्मणि ॥६॥ ॥इति तृतीयाणुप्रतकथा । अमातमुच्यतेसमायरं वा अवरस्स जायं, मनिऊ बिंदिङ जणावबायं । जे अन्नकतासु नरा पसत्ता ते जत्ति मुस्काइ श्हेव पत्ता ॥ ४५ ॥ व्याख्या-आत्मीयजननीमिवापरस्यात्मव्यतिरिक्तस्य जायां नार्यो मन्येत पराङ्गनां स्वमातरमिव मन्वीत । जिन्यादेवं कुर्वन् जनापवादं जनावर्णवादं एवं कुर्वतः पुंसः सर्वथा जनापवादो न स्यात् । व्यतिरेकमाह-ये परखखनास्वन्य*कान्तासु नराः प्रसकाः प्रसङ्गजाजः स्युः ते करिति दुःखान्यत्रैव जन्मनि प्राप्ता जलेशवदिति काव्यार्थः॥ “समणो| वासगो धूलग मेहुणं पञ्चस्काइ। से परदारगमछे सुविहे पन्नते, तं जहा-पुरालियपरदारगमणे वेचवियपरदारगमाणे (य) । सदारसंतोसस्स इमे पंच अश्यारा जाणियबा, न समायरियधा, तं जहा-इत्तरपरिग्गहियाममधे अपरिग्गहियागमधे अएंगकीमाकरणे परवीवाइकरणे कामनोगतिवानिसासे चिचत्रोदाहरणम्अत्रास्ति स्वस्तिमद्रवपक्रवाशुचिताश्चितम् । पुरं श्रीनिखयं नाम धामाक्षामार्थसम्पदाम् ॥१॥ तत्रारिकुखकीखाखखाख१ कीग सपिर। 335 %A4%ANAS
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy