________________
उपदेश
॥१६
अब तृतीयाणुव्रतमाह
सक्षठिक. असाहुखोएण य जं पवनं, बुहो न गिहिजा धणं अदिन्नं ।
अंगीकए जस्मि श्हेव मुखं, वह बहुँ नेव कया सुकं ॥ ४ ॥ न्याख्या-छसाधुलोकेन यत्मपर नीचलोकेन यत् स्वीकृतं बुधः परिकतः पुमान् न गृहीयात् तख्न अदच धनिकेनावित्तीर्ण। यस्मिन् स्वीकृते सति इहैवात्र जन्मनि बुखं तामनबन्धनादिकं सजते लघु शीघ्र तस्करवत्, नैव एवोडवधारणे कदाचित्सुखं शरीरसमाधानादिकमिति काभ्यार्थः॥ "थूलगमदिन्नादाणं समणोवासगो पच्चरकाई । से अदिभादाणे सुविहे पत्ते । तं जहा-सचित्तादिनादाणे अचित्तादिनादाणे । अदिन्नादाणस्स समयोवासपएं श्मे पंच श्रइयारा जाणिया, न समायरिया, तं जहा-नाइके तकरप्पउंगे विरुधरकाशकमणे कूमतुखकूममाणे तप्पभिरूवे य ववहारे ॥अदत्तत्यागे को गुहः कबापगुष इत्यत्रार्थे श्योरप्येकमुदाहरणम्___ एकः क्वाप्यनववाशः अमावान् धर्मकर्मणि । गोष्ठीप्रियः स च प्रायस्तत्र कोऽप्युत्सवोऽजवत् ॥ १॥ गृहे निर्जनतां याते मुषितं गोष्ठिकृशानैः । तपेश्म तं विना श्राश्मेकान्तं वीक्ष्य सर्वथा ॥३॥ वृक्षका तत्र वर्तिषीमती ज्ञातुमध्यमून् । जोः पुत्रा जवतां वित्तं जातमित्यूचुपी सती । तदाता बहिपिठाचानलाञ्यदहिषु ॥३॥ प्रातरूचे नृप-४१६॥ स्थाने ते केयाः कथमित्यसौ । मोक्तवान् वृघ्याऽऽख्यायि कृतमस्त्येषु षाचनम् ॥४॥ समवायेऽव ते दृष्या गोष्टी
334