________________
व्याख्या-क्रोधेन देषेण, खोजेन अभ्यार्जनेछया, जयेन राजदरमादिना, हास्वेन नर्मक्षा, रागेव स्वकीयसगीनतया मैत्रीजादेन वा, मत्सरेण परस्परविरोधात्मकेन, लाषा मृषारूपां नैव उदाहरेत् जावेत, या मृषा वाक् मोळा सती खोकगतं जनज्याप्तं स्वकीयं प्रत्ययं विश्वास -हरेभिर्नाशयेदिति गाथार्थ भृषालापकः कस्यापि विश्वासास्पदं न स्वादिति जावार्थः। यत उक्तं-"श्रूखगमुसावार्य समपोवास पञ्चरकाइ। से मुसावाए पंचविहे पन्नत्ते, तं जहा-कन्नाखिए। गवालिए जोमाखिए नासावहारे कूमसस्किो । श्रूखमुसावायस्स समहोवासएण श्मे पंच अश्यारा जाणिया न समायरिथवा, ते जहा-सहसा अबका रहस्स परकाणे सदारमंतजेए मोसुवएसे मलेहकरखें"।
- अब तपरि कथाप्रायः कुंकुपवास्तव्यः कश्चित्केनाप्यजद्दप्यत । मारपणीयो यो नश्वस्तेनाइन्यत तजिरा॥१॥ममार दैवयोगात्स धृतः कौकुणकस्ततः । तुरगेशा समानिन्ये नृपाने घीसखैस्ततः ॥२॥ पृष्टोत्रार्थेऽस्ति कश्चिन्नोः साक्षी तेत्सुतमेव सः। माह सत्यमिदं स्वामिन् सच्चऽसौ ततोऽधिकम् ॥ ३॥ श्वश्वेद निर्धाटयांचके राका रजितचेतसा। बतः सत्यैव गीर्वाच्या सुकृतश्रेणिवर्धिनी ॥४॥
इति भावादोपरि कथा। १ सामिना.।३ वरनेशपुत्र ।
333