________________
सप्ततिका
॥१६६॥
सन्मानदानः । इत्येष देय एवासीत्सर्वेषामधिकारिणाम् ॥३॥ तैर्विमृश्य मित्रः सर्वरेतस्दैवानुयायिनः । सत्कृत्य वस्खाहत्या जूपतेर्यातकाः कृताः॥३॥ शस्त्रास्ता निग्रहीतास्ते निशागुप्तवृत्तयः। इन्यमानैरिमैः प्रोक्तं क्षिताः हेमेण वै वयम् ॥४॥राज्ञा निजगृहे रोषादेष क्षेपविमुक्तधी। जजस राजन्नो जन्तून् हन्म्यहं किं पुनर्नुपम् ॥ ५॥ तथापि जूप आदिदत्तं वध्य स्तेनवत्क्रुषा । प्रोचेऽन्यैर्मन्निनिर्देव लवद्रहवनान्तरे ॥६॥ वापिका वचतेगाघा बाधाकृद्यादसा
जैः। प्रफुक्षपद्मसंकीर्णा पूर्ण निर्मलवारिणा ॥७॥न समर्थस्तदीयाजानयने कोऽपि पूरुषः। क्षेमः प्रक्षिप्यतां तत्र जलजन्तुबविवेत् ॥७॥ इत्युक्ते सहसोत्याय स्मृत्वा देवगुरून् हृदि । श्राख्यत्समन्तुश्चेन्नाई तदा सान्निध्यकृत्सुरः
ए॥ इत्युक्त्वैष पपातान्तरनुलावात्स दैवतात् । उपर्याजग्मिवान्मीनारूढः प्रौढाब्जहस्तकः ॥ १०॥मयामास ते भूपः सञ्चके कुशवागतम् । धेषिणोऽधोमुखीभूता वार्ता साकायि नुजा ॥ ११ ॥ वरं वृध्विति कान्ते वक्तर्येषोड प्यजाषत । प्रनयावसरं स्वामिनापरं मम रोचते ॥ १२ ॥ इत्युक्त्वा संयमी भूत्वा सम्यगाराध्य शुरुची। हेमा सिभिसुखान्याप प्राणिप्रायैकरक्षकः॥ १३॥
॥इति प्राणातिपातातहष्टान्तः । अब वितीयाणुव्रतमाहकोहेण खोदेण तहा जयेणं, हासेण रागेण य मछरेणं । "मास मुसं नेव उदाहरिता, जा पञ्चयं खोयगय हरिजा ॥ ३ ॥
332
॥१६॥