________________
उपदेश-
११३२॥
व्याख्या-व्यानुरूपं याम्विधं स्वपार्चे धन्यं स्यात्तदनुरूपं तदनुवृत्त्या विरचयेषं । तथा कुर्यात्नान्यस्य परस्य व्याख्यानव्यानुन
सप्ततिका. गृहेऽप्रस्ताव प्रवेश गमनागमनब्यापारं । साधूनां सजानानां तथाऽसाधूनामसजनानां विशेषमन्तरं जानीयात ईदक साधा स्तथेग्विधो घसाधुरित्यम्तरं केयं । जस्पन्न दोपखेशमप्यसाधोरिति काच्यार्थः॥३०॥
अवार्थे हष्टान्तःप्रोच्यतेधवलुबलरायगिहे रायगिहे सेणि निवो श्रासी । तस्स सुनंदाचिक्षणनामा सुन्नि पत्ती ॥१॥ तत्वासि मम्मको सही ताणकि धणोऽधायो । गुरुकायकिलेसेण न खाइ न पियन देश एवं ॥३॥धणकोसी मेखिय तेण नियावासमाजागम्मि । कंचएमणिमयवसहो निम्मविळ अस्थि अगाउं ॥३॥ बीवि तेष विहिन स किंचिदूर्ण गर्ने त एसो। चिंताबरोध जाई छ समेळ नईपूरो ॥ ४॥ वरिसंतम्मि घणोहे काउं कोवीषयं स वाणियगो । आरुहिय मुक्कक चंदशकमाई कहृतो ॥५॥ नरवहा सो दिघे पणशणिसहिएण घरगवरकाई । दणेयं पत्ती सामरिसा निवश्मुखव ॥ ६॥ सामिय सञ्चमिणं नणु सरियजोनिहिनिदसणेणेह । जरियं नरति राया रित्तं पिछन्ति नश्लीहिं ॥७॥ राया जखे किमिथं सा साइश नाह नणु पखोयन्तु । एस वराई रंको नश्पूरे कमुशर ॥ ॥ तो नरवश्याऽऽहूई किमहो क सहेसि तुममेव । तेणुत्तं पद श्रक्रावि मह यसहजुर्व न पक्कातं ॥ए तो जूवश्णा उसं सह सयं सेहि मन्न गोधा । तेणु न तेहिं की पुर्व खु कुरु पुर्ण ॥१०॥ घरमाणित्ता वसहो निदंसिर्च वइस्स तेण सहूं। सेशिय-5॥१३॥ निवो पर्यप कोसेवि नेस पुत्रनवो ॥ ११॥ निष्पा आदेसो नो पुतो साव नवि मा सुई। तस्स कए निजणं.
262