________________
न्तसुराखये ॥ १० ॥ इतच सा पितुर्गेहाधात्रिजागरणोत्सवे । गत्वार्धरात्रे ववले कतिचित्स्त्रीजनावृता ॥ १९ ॥ इत तस्करैर्दृष्टा बनवी श्रीय पुष्पिता । सुवर्णाचरणश्रेण्या तमस्युद्योतकारिणी ॥ २० ॥ तैस्तत्कर्मोदयाहिनी कदली नानुत्रत्करी ।। अहो पूर्वाग्विषतरोः फखनिष्पत्ति हशी ॥ २१ ॥ प्रणेशुस्तस्कराः शीघ्रं तलारक्षारवोत्करैः । सकरैस्तैरुपेत्येवानुलस्ये देवतालये ॥ २२ ॥ विमुच्य हस्तयुगल जतुरंवोपशीर्षके । परितः सुनटास्तस्युः सुरसझन प्रदाः ॥ २३ ॥ प्रातः कृणाआजागार यावदेष शयष्यम् । तावदैक्षिष्ट तीरस्थं मुदितो निर्गतस्ततः ॥ २४ ॥ तावधाजनदैवादं निर्भत्स्यं दृढबन्धनैः । बा सतोप्त्रः शूलाये स्थापितस्तत्क्षणादपि ॥ २५ ॥ इतश्च तेन सुहृदा म्वशुरो ज्ञापितस्तत्र । जामाताऽत्र समेतोऽजून्निःस्वध्वेनातिवतिः ॥ २६ ॥ कश्चिदत्रान्तरेऽन्येत्यावादीमातृकस्तव । जोः प्रदत्तः शुचिकायां ततो विज्ञप्तवानृपम् | ॥ २७ ॥ श्रेष्ठी प्रोवाच भूमीशं किमेतदजनि प्रतो । मत्पुत्र्याश्च करौ दिन्नौ जामाता शूलिकां ददे ॥ २० ॥ प्रतिषिद्धा जटा राज्ञा तावत्यश्वत्वमासदत् । स्थापिता दुःखतः पुत्री जिनधर्ममुपाददे || २५ || मत्वैवं निष्ठुरं वाक्यं दूरतस्त्याज्यमविनिः । घयोरपि प्रवेद्यस्मात्कर्मबन्धो हि दारुणः ॥ ३० ॥
१ करतुम.
श्रावकस्य कुखानुचितवेषपरिहारोपदेशमाद
दबाणुरूवं विरश्या वेसं, कुद्धा न अन्नस्स घरे पवेसं । ससा तदा विसेसं, जाणिक जंपिका न दोसलेसं ॥ ३० ॥
261