SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपदेश॥१३॥ कम् । अनिर्वहन्ती कुरुते सुपूर जवरं हि धिक् ॥ ३॥ ग्रामीबायोकवर्गस्य पुत्रस्तर्णकरक्षणे । स्थापितोऽस्ति तया सोऽपि सप्ततिका. वारयन्नस्ति वत्सकान् ॥३॥धन्यदा सौदनं पक्वा स्वयं जुक्त्वा सुतोचितम् । सिक्यके जोजनं मुक्त्वा जगाम परसमनि ॥ ४॥ परकार्येषु वैयम्यमुअमेषाऽनजत्सुतः। समागामिजमागारमत्यर्थमशनायितः ॥ ५॥ अपश्यन्मातरं गई विसखाप मुर्मुः। जोन्यदणे व्यतिक्रान्ते सा स्वम समाययौ ॥ ६॥ तेनोक्तमियती वेलांगता रे मुरात्मिक शूखिकोपरि दत्ताऽऽसी: किमेषाऽपीर्ण्ययाऽनणत् ॥ ७॥ त्वत्करौ कर्तितावास्तां किमरे पुर्नयाङ्गज । यजतं सिक्यकाधात्वा न जुकं जोजनक्षणे ॥ ॥ ततस्ताभ्यां हविक्षेपावविर्तुगिव निर्जरम् । बबग्धेऽतिसकोपान्यां चिक्कणं कर्म दारुणम् ॥ ॥ अनायोचित क्याविमौ पञ्चत्वमापतुः । अज्ञातधर्ममर्माणौ पर्यन्तग्रामवासतः ॥१०॥ उत्पेदाते मातृमुतौ पृयगेव पुरष्ये । सुतः श्रेष्ठिसुतो ज धनधान्यसमृद्धिमा ।। ११॥ अम्बाजर्जीया समुत्पश्नः समुशासनसत्पुर । महेन्यवेष्ठिपुत्रीत्वे मायापुर्खलितोदयात् ॥१२॥ योर्दैववशाऊझे पाणिग्रहमहोत्सवः । स्वमन्दिरमथानैषीनिचोहा रमणी निजाम् ॥ १३ ॥ स स्वयं व्यवसाया पोतमापूर्य जग्मिवान् । समुत्रान्तरथास्थाशु यानं स्फुटितमम्नसि ॥१४॥ श्रथामिन्ये तगृहिणी पित्रा स्वौकसि सादरम् । सदा साजरणा साऽस्थात् पितृपेश्मनि निर्जया ॥ १५ ॥ अयोत्तीर्य पयोराशि फखकाः समागमत् । तस्मिन्नेव पुरे चर्ता पोतलनेन निर्धनः ॥ १६ ॥ इतश्चोचेऽस्य नृत्येनाई गत्वा नगरान्तरे। 1॥१३॥ प्रज्ञाप्य श्वशुरं वस्त्राद्यानयिष्याम्यसंशयम् ॥ १७ ।। इत्युदीर्याययौ पुर्यामय वैयध्यमासदत् । स समेत्याब सुष्वाप पुरोपा-४ १ शिक्षके. 260
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy