SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 253 पुन्नोदयपावणिकासंजोगो । तो कुबइ सुगुरुसेवं कयाऽवि चारित्तमवि लाहियं ॥२-३ ॥ युग्मम् ॥ ततो सुखावयत्ते वयाई वारस धरितु ताई पुणो । खोनेण विराहिसा पमायपावप्पसगाउँ ॥ २०४ ॥ रुखि बहुकालमिमो खोजपिसाएण खड गजग्गदिने । न दु संतोस पत्तो पत्तो प्रतिरककाई॥२०५॥ एवं लोहविवागं कमुकं नियमाणसम्मि जाणित्ता। परिहह अहो जश मुखं संतोसमावहह ॥१०६।। ॥ इति चतुष्कपायगर्जितं नुवनजानुचरित्रानुगतं दृष्टान्तचतुष्क मन्तव्यं । विस्तरार्थिजिस्तचरित्रमेव विखोक्यम् ॥ अथ व काविन्यपरिहारोपदेश निर्दिशतिजणो सुणित्ता नणु जाइ फुलं, तं जंपियवं वयणं न तिरू। हं परत्याधि य ज विरुई, न किए पि कया निसिहं ॥३७॥ व्याख्या-जनो खोकः यत् श्रुत्वा ननु इत्यही याति प्राप्नोति दु:खमसुखं, ताधिपतव्यं वचनं वाक्यं न तीक्ष्णं मर्मावित् निछुरमिति पर्यायः । अत्र परत्रापि च यदिई खोकगहित, न क्रियते तत्कर्म कदाचिदपि निषि सर्वारितमिति कान्यार्थः ॥३७॥ _ अचैतदर्यानुयायी हटान्तः सुच्यतेकुवापि सनिवेशेऽजूदरिधनसंचया। वृक्षका सह पुत्रेव परकर्म करोत्यसौ ॥१॥ पयोवहनधान्यौपखएमनं दखनादि 253
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy