________________
253
पुन्नोदयपावणिकासंजोगो । तो कुबइ सुगुरुसेवं कयाऽवि चारित्तमवि लाहियं ॥२-३ ॥ युग्मम् ॥ ततो सुखावयत्ते वयाई वारस धरितु ताई पुणो । खोनेण विराहिसा पमायपावप्पसगाउँ ॥ २०४ ॥ रुखि बहुकालमिमो खोजपिसाएण खड गजग्गदिने । न दु संतोस पत्तो पत्तो प्रतिरककाई॥२०५॥ एवं लोहविवागं कमुकं नियमाणसम्मि जाणित्ता। परिहह अहो जश मुखं संतोसमावहह ॥१०६।। ॥ इति चतुष्कपायगर्जितं नुवनजानुचरित्रानुगतं दृष्टान्तचतुष्क मन्तव्यं । विस्तरार्थिजिस्तचरित्रमेव विखोक्यम् ॥
अथ व काविन्यपरिहारोपदेश निर्दिशतिजणो सुणित्ता नणु जाइ फुलं, तं जंपियवं वयणं न तिरू।
हं परत्याधि य ज विरुई, न किए पि कया निसिहं ॥३७॥ व्याख्या-जनो खोकः यत् श्रुत्वा ननु इत्यही याति प्राप्नोति दु:खमसुखं, ताधिपतव्यं वचनं वाक्यं न तीक्ष्णं मर्मावित् निछुरमिति पर्यायः । अत्र परत्रापि च यदिई खोकगहित, न क्रियते तत्कर्म कदाचिदपि निषि सर्वारितमिति कान्यार्थः ॥३७॥
_ अचैतदर्यानुयायी हटान्तः सुच्यतेकुवापि सनिवेशेऽजूदरिधनसंचया। वृक्षका सह पुत्रेव परकर्म करोत्यसौ ॥१॥ पयोवहनधान्यौपखएमनं दखनादि
253