________________
त्रगः कृणाप्राति द्विजेन्योऽजिनवाः स्वदक्षिणाः । सं जग्मिनस्तत्र पुरातनानां, नन्दक्षितीशां च तदाऽखिखानाम् ॥ २१ ॥ संस्थापितानि क्रमतो हि सन्ति, प्रौढानि पीवानि रुचा बसन्ति । कुहूतियो कार्त्तिकमासजायां, नन्दानिधानस्य विनोः सजायाम् ॥ २२ ॥ यासनं यत्रानं निवेशितं तत्र तदा यथेप्सितम् । लब्ध्वा समासीन उवाच कोऽपि. वचस्तदा सिसुतोऽविगोपि ॥ ३३ ॥ तत्रैत्य नन्देन समं तवान्वयन्वायां समाक्रम्य समां बालयः । यत्रोत्रियोऽस्त्येच इहोपविष्टस्ततश्च दास्या जगदे स धृष्टः ॥ २४ ॥ विष्ठान्यपीठे जगवन्निगद्यायमेवमेवास्त्विति हृत्कुविद्याः । प्रकाशयन्नासनके द्वितीये, स्वकुमिकां स्थापितवाँस्तृतीये ॥ १५ ॥ दएकं चतुर्थेऽपि च जाप्यमालां, स्वयज्ञसूत्रस्य खतामवाखाम् । तदभ्य इत्याक्रमणेन धृष्टः, कृत्वेति पादोः स निगृह्य घृष्टः ॥ २६ ॥ उत्प एष प्रथमो मदीययोः, पदोः प्रवासाजिस्तो | नवीनयोः । कृत्वेत्यथाऽयं जनतासमक्षं, समुच्चचारेति वचो जविष्यम् ॥ २७ ॥ पुत्रैर्मित्रैर्वृशाखाविशेष, कोशैनृत्यैवमूलं सुरेषम् । उत्पाव्यैनं नन्दमत्र छिपाभि, स्थूलं वृक्षं वायुवन्मोदयामि || २० || रात्री जसंजतमथैष एक, सत्केकिनं । प्रावृषि वा सकेकम् । किष्ट निर्गत्य पुरादपत्यं स्मरन् स्वविम्वान्तरिताधिपत्यम् || २ || श्रीनन्दनूपस्य मयूरपोषक - | ग्रामे परित्राजकवेषतोषकः । चाणाक्य एषोऽथ जगाम सर्वतः परिभ्रमन भूवलयं स्वगवंतः ॥ ३० ॥ ग्रामेऽथ तत्राधिपत्रिकायाः, शशाङ्कपानाय समुत्सुकायाः । न दोदं पूरयितुं किखाखं, कश्चिन्मदिष्या व सत्पखालम् ॥ ३१ ॥ श्रपूर्यमाणे निजदोहदे सा, संजातविश्वायमुखप्रदेशा । श्रजन्यथो जीवितकावशेषा, खानाङ्गिकेव प्रथमेन्दुलेखा ॥ ३२ ॥
F
१ प्रकटम्.
409