SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नदेश- A.. : परेपाम् ॥ ३५॥ ईस्वी स्थालं मपूर्ण पयसात्यवदयम् । मोऽर, मध्ये सरन्धः - -- ****% परित्रमन् क्ष्यकृते परिवाद , पृष्टो जगादेति महामतिघ्राट् । दत्ताङ्गजं मह्यममुं विधास्ये, मनोरथं चन्मसं च पास्य ।। सप्ततिका. । ३३ ।। इत्यं प्रपन्नऽहनि पूर्णिमास्या, निर्मापितोऽनेन कृते किखास्याः। विस्तीर्ण एकः पटमएमपोरं, मध्ये सरन्ध्रः परिवध्य दोरम् ॥ ३४ ॥ नीत्वाऽर्धरात्रेऽथ मिसझविष्य, स्थालं प्रपूर्ण पयसात्यसक्ष्यम् । सुप्तोत्थितां तत्क्षणतोऽविशेषां, तामाचरख्यो पुरतः परेषाम् ॥ ३५॥ ईकस्व हे पुत्रि पिबेममिन्डु, स्वातौ शुजा शुक्तिरिवाम्बुबिन्दुम् । तयाऽऽहते रन्ध्रमयो कुतश्चिन्चनैः पिधत्ते स्म करेण कश्चित् ॥ ३६ ॥ अथापनीत सति दोहदेऽस्याः, क्रमेण जझेऽङ्गरुहः सुकेश्याः। सुतोऽपि ना त्यथ चम्झगुप्तश्चन्छस्य पानादजनिष्ट दृप्तः ॥ ३७॥राज्यानुसार्याप्तचरित्रसम्नः, सोऽहनिशं वृद्धिमवाप निम्तः । चाणाक्यविप्रोऽप्यधिकार्थकामः, छोएीतट पर्यटतीव धाम ।। ३० ।। प्रैक्षिष्ट धातून क्षितिगृहरीषु, स्मृरवेति सवा किस सुन्दरीषु । संतोष श्राखस्यजयातुरत्वे, व्याघातदानाय नृणां महत्त्वे ।। ३९ ॥ स चन्मगुप्तोऽन्यदिने कुमारा कीमन् शिशुन्यो दददस्त्युदारः। ग्रामादि विप्रेण तदैक्ष्य तेन, प्रोक्तं किमप्यर्पय मे जवेन ॥ ४० ॥ बालोऽप्यत्नाणीजतजीरिमा गा, गृहाण रिक्तः स्वगृहाय मा गाः । श्राख्यदिजः कोऽपि निहन्ति मा मा, पूर्वीरोग्येत्यवदत्सुधामा ॥४१॥ ज्ञातं मिजेनास्य वचोविलासः, कीहक शिशुत्वेऽपि शुजाधिवासः। श्रुत्वा परिव्राट् तनयं समायः, स तं स्वकीये हदि निश्चिकाय ॥४३॥ पाश्चे शिशोरेत्य तदाह बत्स, त्वं नोः समागल गुणैरतुष्ठ । त्वां जूमिपालं रचयामि कृत्वेत्युप्ली|MIRom प्रगटावुदिते ममत्वे ॥ १३ ॥ अमीमितत्सम्यगवशमूखः, कियाँस्तयोस्तत्र जनोऽनुकूलः । रुई बलात्पाटलिपुत्रमान्यां, १हविष्य घृतम्. २ विशेषरहितां निर्विकल्पामित्यर्थः. ३ आइपूर्वकादीक्षतेयप. 406 - -- AKARAS
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy