SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ SREk% तो त्रासितौ नन्दबखैर्जुजाल्याम् ॥४४॥ नन्दाश्ववाराननुधावमानान्, संवीक्ष्य विप्रेण जवासमानान् । क्व चन्धगुप्तस्य दर्द खताया, दक्ष नखिन्याः सरसि स्थितायाः ॥ ४५ ॥ यथा न केनाप्यधिगम्यतेऽयं, निएंजकोऽजूत्स्वयमप्रमेयम् । वस्त्राणि च क्षायितुं शिलायामन्यस्य खग्नो रजकस्य दायात् ॥ ४६॥ तं बालकं सैन्यमुपेयिवास, प्रदर्य निर्णाशितवान् समासम् । एकेन सोऽयोरुतुरङ्गगेन, पृष्ठो जवानन्दविनोब्रटेन ॥४॥ वास्तीति चन्छः शकुनं विचार्य, पोचे स कासारजलेऽस्ति धार्यः । नष्टस्तु चाणाक्य इतस्तदादाचाणाक्यहस्ते स्वयं मैमादात् ॥ ४० ॥ पार्थे स्वखरं प्रविमुच्य योझा, स्वे मोचके प्रोज्य पदोरबोसा । जलेऽविशद्यावदमारि चाणाक्येनासिना तावदयापुराणान् ॥ ४५ ॥ श्रारोपितस्तत्र इयेऽथ चन्छः, स्वयं च सद्यश्चटितः समन्धः । नष्टावुनावप्ययने कियत्यप्यथो| गते चन्मवक् स सत्यः ॥५०॥ यदा मया त्वं सुन्नटस्य दर्शितस्तदा तवान्तःकरणं मयि स्वतः । कीदृग्वजूवेति स| श्राह चिन्तितं, मया यदायर्यो हित एव संततम् ॥ १॥ योग्योऽयमित्येव तदाधिगत्य, क्रमात्प्रयाति स्म स तं प्रात्य । ऊचे दिने स्वं तमसा गुफा (हा) यां, संरक्ष्य भेजे महिमां निशायाम् ॥ ५५ ॥ ज्ञात्वा कुधापीमितचन्द्रगुप्त, संस्थापयित्वा बहिरेव गुप्तम् । नन्दस्य ना पश्यति (तु) कोऽपि मेति, प्रामे कचिद्यातुमना बिन्नेति ।। ५३ ॥ दृष्टो घिजस्तदणमेव नुकः, कश्चिदहिनिंगत ईशजतः। विदार्य तस्योदरतःकरम्न, निष्कासयामास कृतार्तिखम्नम् ॥ ५५॥ दनः । १ बेगेन असदृशान्. १ समस्कन्धम् ३ सहर्मात्. . उपानहौ. ५ प्राचीनान पूर्वजानित्यवः.६ स्तुत्ला.७ नरः मा पश्यत्पिति संबन्धः. ५००
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy