SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उपदेश- .. २०४॥ । करम्नेण तु कटपवत, चन्छस्य सोऽकारयदिष्टगतम् । ग्रामेऽन्यतः कापि गताकुनावप्येवं जहास बिज ईव्यजावः ॥५५॥ को ब्रह्महत्यां यदलंजविष्णुर्मविधातुं जगतीह जिष्णुः। किं चक्रमभ्येति न निष्कब, कुएतत्वमात्मीयकुखपि शङ्क ५६॥ जिकाकृतेष्टनिशि मागेतान्तश्चाणाक्य भागात्स्थविरीगृहान्तः । स्थाखे विशाखे परिवेशितायां, तत्राकाणामथ खेपिकायाम् ॥ ७॥ एकेन बाखेन तदन्तराले, क्षिप्तः करः प्रोष्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणा-1 क्यवन्मूर्खमवैम्यसन्तम् ॥ ५० ॥ पृष्टा सती साह तदा च तेन, साध्यानि पार्धाणि पुरैव येन । आसाद्य चाणाक्य चपा-15 यमिष्टं, ययौ हिमासि ततोऽप्यदृष्टम् ॥ ५॥ तत्रास्ति यो पार्वतिको नृनाअस्तेनास्य मैत्री प्रबनूव पाथ । इत्याह तं सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम श्मं सकन्दम् ॥ ६० ॥ राज्यं च मागच्यतो विजज्यादास्याम एतस्य वयं धृतज्याः। कृत्वेत्यथो रुपनुनन्दनिर्भ, लुमहारमान वापवर्णम् ॥ ६१ ॥ श्रन्यन्तरग्रामपुरेषु शिष्टि, स्वां स्थापयामासुरवाप्य तुष्टिम् । चितं प्रपक्कप्रकटेष्टकान्तिः, सालं दधानं परितः स्फुटान्तिः ॥ ६॥ एकत्र चैकं न पुरं पतत्याचीर्णे बढेऽप्युनचमूपितत्या । स्वयं परिब्राट् स ततः प्रविश्य, प्रैक्षिष्ट सर्वत्र गृहादितस्य ।। ६३ ॥ माहात्म्यमेश्येन्ऽकुमारिकाणां, सोऽमस्त | निनङ्गमिदं नराणाम् । निर्नाशयामास समीपतस्तास्ततोऽतिमायाविरः समस्ताः ॥ ६॥ पश्चात् पुरं तत्त्वरितं गृहीतं. रुई ततो नन्दपुरं धनीतम् । बहिःस्थितान्तःस्थमहाजटानां, राटिः सदासीन्मथ उत्कटानाम् ।। ६५ ॥ तैलं चित्र विष्यत एव तसं, नृणां वचित्संग्रहणाय क्लुप्तम् । ही वावहीति स्म च यन्त्रदृन्द, पााहतं क्वापि कपाटतुन्दम् ॥ ६६ ।। १ प्रातर्भोजनम्. २ घृतपृथ्वीकाः, ३ निर्गो देशः. १ प्राकारम्. ५० २०४॥ राटिः सदासीRANE" पश्चात् पुरं तत्त्वरित संग्रहणाय कृप्तम् । *****
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy