SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ उपदेश ||२०|| संजातवत्यः किन सन्ति जेन्यः । नानाविधालङ्कृतिदीप्तिमत्यस्तत्राययुस्ता अपि रूपवत्यः ॥ ए॥ समं समस्तः स्वजनोऽपि ताजिजैजप्यतेऽप्यादरतोऽखिखिानिः । एकाकिनी साऽप्यवगण्यमानाऽनङ्कृता तिष्ठति दूयमाना || १० || पुंसः प्रसङ्गोऽतिवरं जिघांसोः । शून्यप्रदेशस्य च भूरिपांशोः । कृता न गोष्ठी परमत्र निर्धनैः, संपद्यतेऽजीष्ट विधायिनी जनैः ॥ ११ ॥ स्वपस्यपि शीषधर्म पुमांसं त्यजेत्परानुतिमुपेयिवांसम् । विधोरपूर्णस्य किमत्र चोषा, वपुः समस्तं स्पृशतीव योषा ॥ १२ ॥ एवं वचो Sनुस्मरता समेन, स्फुटापमानं स्वजनव्रजेन । सा प्रापिता दौःस्थ्यमवेत्य पत्युर्यश्रीवतोऽप्यस्ति नरस्य मृत्युः ॥ १३ ॥ शेषास्तु ताम्बूलसुभाम्बर श्रिया, शृङ्गारिताः प्राप्तमहत्त्वसंश्रयाः । तिष्ठन्त्यशेषा गृहदेवतासमाः, सुखेन लब्धाधिकदीप्तिसङ्गमाः ॥ १४ ॥ यदेकमातृत्व पितृत्ववत्यई, पराजवं प्राप्तवतीत्यमन्वहम् । नैकं धनं तत्प्रविमुच्य वचनः कोऽप्यस्ति कस्यापि महीतटे शुभः ॥ १५ ॥ दानोज्जितः स प्रिय एव दृश्यते, यः संपदा स्वीयगृहे विशिष्यते । सुवर्णशैलं परितो ह्यटाव्यते, शूरः परं तेन न किञ्चिदाप्यते ॥ १६ ॥ दास्यं धनस्यैव च चर्करीति, पुमान् पुमांसं न तु नंनमीति । धनं धनं यो जुवि वावहीति, क्षोकोऽनु तं वर्त्मनि बंज्रमीति ॥ १७ ॥ ध्यात्वेति साऽगात्स्वगृहेऽथ चाणाक्येनापि पृष्टा स्वधमब्रुवाणा । पुनः पुना रोदिति निःसमाग्रहे, कृतेऽवदर्तृपुरः शृजावहे ॥ १८ ॥ तर्केण व व्याकरणे न किं स्याज्ज्योतिःपुराणैः प्रगुणैश्च किं स्यात् । तेषां कवित्वैरपि यन्त्रमन्त्रैर्यैरर्जिता नो कमला स्वतन्त्रैः ॥ १५ ॥ संपद्यते नाम नृणामसह्यः, ॐ ॥ २०२ ॥ पराजवः स्त्रीविषयः प्रसह्य । धनेघुरेक्ष्यात्तिमतीं स्वजायां, बंज्रम्यते स्मैष ततः क्षमायाम् ॥ २० ॥ नन्दस्तदा पाटलिपु १ नार्थः. २ मा पूर्वादीक्षतेः क्यप् . ५०५ सप्ततिका,
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy