________________
प्रतिपन्नमस्य, यापेन चानेन मुदोपविश्य । तुतं नृपस्य प्रथमेऽह्यगारे, ततः क्रमात्तत्मकृतेरगारे ॥ २२ ॥ जोज्यं स दीनारयुगं जनेभ्यः, स तत्र खाति स्म पुरे धनेन्यः । बद्ध्योऽत्र पुंसां कुलकोट्य श्रासँसदम्तमप्याप न सप्रयासम् ॥ ३३ ॥ देवप्रभावाद्भरतस्य पारं लब्ध्वा नृपाहारमुपैति सारम् । कदाप्यसौ पेन पुनर्नरत्वं संप्राप्यते चष्टमिदं हि तत्त्वम् ||२४|| ॥ इति जोषोपरि कथा ||
वर्णिनी कर्णसुवर्णकुखं, विख्यातमास्ते ननु गोलमररुखम् । ग्रामस्तदन्तश्चणको विनाति श्राझेोऽस्ति तस्मिंश्चणको दिजातिः ॥ १ ॥ तस्यैकदा केऽपि गृहेऽनगाराः, स्वैरं स्थिताः सृष्टमहाविहाराः । कदाऽप्यजूदस्य सुतः सदादः, स पातितः साधुपदोः श्रितादः ॥ २ ॥ प्रोचे मुनीन्र्जवितैष सम्राट् प्रावृणे वाऽभ्युदितोऽत्र नन्राड् । ध्यात्वेति मा दुर्गतिमेष गन्ता, धृष्टास्तदानीं जनकेन दन्ताः ॥ ३ ॥ उक्तं गुरूणामथ तैर्न्यवेदि, जाव्येष बिम्बान्तरितस्तदेति । जग्राह वाल्यापगमेऽथ विद्याश्चतुर्दशाच्येष सगद्यपद्याः ॥ ४ ॥ स बालकालेऽपि समाददीत, श्रद्धासुधर्म कलयोपवीतः । लावण्यशोजावहमाप यौवनं यथा मनोपचयं मधौ वनम् ॥ ५ ॥ चतुष्टयं वेदगतं परुङ्गी, मीमांसनं कर्कशतर्कजङ्गी । श्रीध मशास्त्रं च पुराणविद्या, चतुर्दशैताः प्रजवन्ति विद्याः ॥ ६ ॥ ज्योतिस्तथा व्याकरणं च कल्पन्दश्च शिक्षा समयोऽप्यनपः । निरुतयोऽङ्गानि षमप्यमूनि, प्रोकानि शाखेषु बुधैः पटूनि ॥ ७ ॥ पित्राऽस्य पाणिग्रहणं व्यधायि, विजन्मपुत्री किन पर्यथायि । भ्रातुर्विवाहावसरे स्वमातुः, सा प्राप्तवत्यावसयेऽन्यदा तु ॥ ८ ॥ खीवतां सद्मसु तत्रगिन्यः, १ मेघः.
403