SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ १०१ ॥ ऽस्त्युपायः, कूपानही माव्यतरं विधाय । ध्वजावहैः साकमसौ चचाल, प्रेक्ष्येति पमन्नु नरान्नृपातः ॥ १० ॥ कस्य ध्वजस्तैर्गदितं न विद्मः, श्राकारितः स ग्लपितास्यपद्मः । ज्ञातोऽवतीर्य दिपतोऽवगूढः, सस्नेहमीशेन तदातिमूढः ॥ ११ ॥ जातः सखा मंत्र सुखासुखावस्थितावसौ यत्सरस्वभावः । पुनः प्रवृत्तिं कुशलस्य पृष्टः कृषीवलेनेव घनोऽत्र दृष्टः ॥ १२ ॥ ततश्च राजाऽर्थय वान्वितानि श्रुत्वेति दृष्टः शुभाषितानि । जार्यामपृचगृहमेत्य वर्णज्येष्ठः स इत्यं सहसा - + धमः ॥ १३ ॥ ममोपरिष्टात् क्षितिपस्तुतोष, प्रियेऽर्थ्यते किं समयार्थकोषः । तया विचिन्त्येत्यसको महर्द्धिश्रितो न मामर्चयिताऽमितः ॥ १४ ॥ उक्तोऽखिखेऽस्मिन् जरतान्तराखे, त्वं भोज्यमन्यर्थय रे विशाले । दीनारयुग्मं त्वथ दक्षिणायां श्रुत्वेति सोऽगानृपतेः सजायाम् ॥ १५ ॥ तत्रार्थयामास नृपादश्रेति, तथा कुरु त्वं मम जोज्यमेति । पूर्व यथा ते सदने ततस्तु त्वत्पट्टराध्यादिगृहे तदस्तु ॥ १६ ॥ त्रिंशपुर्वीशसहस्रसद्मस्वच प्रतीच्यं प्रतिमन्त्रिसद्म । प्रत्य न्यलोकं प्रतिसन्निवेशं, प्रतिप्रधानं प्रतिसर्वदेशम् ॥ १७ ॥ तेषु प्रपूर्णेष्वय युष्मदोकस्यहं बुनुहुः क्षितिपारम्यशोकः । विहस्य राजाह विरुम्बनायाः, कोऽसावुपायो रचितोऽधमायाः ॥ १० ॥ किं तुझ्या याचनयाऽनया ते, कुर्वर्थनां देशगजाश्वजीत । द्विपाधिरूढः प्रगुणातपत्रछाया स्थितः संचर नित्यमत्र ॥ १९ ॥ स प्राह मेऽनेन परिग्रदेष, प्रजो कृतं दर्शितनिग्रहे । मन्मानसे स्यादियतैव तोषः, शीतोऽपि दर्षाय न हि प्रदोषः ॥ २० ॥ यतः - यो यावतोऽर्थस्य हि भाजनं | स्यात्चावचनं तस्य कर स्थितं स्यात् । घोणेऽम्बुनो नीरधरेण वृष्टे, तिष्ठत्यहो नाम्बुवोऽद्विपृष्ठे ॥ २१ ॥ ध्यात्वेति वाक्यं १ कुत्सितोपानहाम्. २ जातः समूहः 402. सप्ततिका. ॥ १०१ ॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy