________________
तत्त्वं श्रुत्वा समाकर्ण्य सुगुरु निर्गुरुजनैरुक्तं श्राचार्योपाध्याय सर्वसाधुनिर्निगदितं धर्मस्वरूपं रे जीव तव प्रमादाचरणं कर्तुं नैव युक्तं यस्तु मुर्ख लभ्यते तद्यलेन धार्यते तदैव शोजनं, नात्रार्थे प्रमादः कार्यः इति काव्यार्थः ॥
अत्रायें दश दृष्टान्तानाद सानुप्रासकाव्यबन्धेन
झास्तीह काम्पीह्यपुरस्य नाथः श्रीमाया कृपनैरिवस्ति जा चुलनी तनूजः, श्रीब्रह्मदत्तोऽजनि लब्धपूजः ॥ १ ॥ चिवर्तमानेऽथ कुमारतायां, पुत्रे पिता प्राप मृतिं निशायाम् । चुलम्यथो दीर्घनृपे सरागा, संजातवत्युन्मदचित्तनागा ॥ २ ॥ नष्टः कुमारो वरधन्वतुल्य स्निग्धोपयुक्तः पटुशतिकरूपः । मामले पर्यटनं विधत्ते, रूपेण नेत्रेषु मुदं प्रदत्ते ॥ ३ ॥ नानाविधापत्सहितास्ववस्थास्वयं स्वयं धीरमनाः समस्थात् । अस्यैकदैकाकितया दव्यां यातोऽमिलत्कार्पटिकः पदव्याम् ॥ ४ ॥ स जातवानापदि यत्सहायः, श्रीब्रह्मदत्तस्य कियत्सुखाय । तत्सर्वधा मे परमो पकारप्रायोग्य एवेत्यविदत् कुमारः ॥ ५ ॥ यतः --- दधात्वसी पुरुषौ धरित्री, राज्यामयान्यां च घृता धरित्री । स्थाद्यस्य बुद्धिः परमोपकारे, न हन्ति यश्चोपकृतं चिकारे ॥ ६ ॥ ऊचेऽथ तं राज्यधुरानिविष्टं मां ब्रह्मदत्तं हि निशम्य रिष्टम् । मदीयपार्श्वे स्वयका समागन्तव्यं समाधाय मनः सरागम् ॥ 9 ॥ श्रीब्रह्मदत्तः कियताऽपि कालेनाजूदयं नूप इवान्तरा । वर्षाण्यभूत् द्वादश तस्य राज्यानिषेकजङ्गी रचिता राज्या ॥ ८ ॥ श्रुत्वेति धिग्जातिरतीव खोजी, समाययौ सोऽधिकदौःस्न्यशोजी । नाखापमात्रं बजते नृपाये, स्थानं पयःपूर इवाचखामे ॥ ७ ॥ तदाऽमुनाऽसौ विहितो ।
१ मार्गे २ शुभम् ३ मनुष्यश्रेण्या.
401