________________
उपेदश
॥१०० ॥
सं सम्यगावर्जिता पापखेश्याः षडिधा येन स तथाभूतः परं कुत्रापि न प्राप्तः सुखखेशः जीवस्य तत्स्थानं नास्ति यत्र * सप्ततिका. नोत्पन्नः । यदुक्तम्
"न सा जाइ न सा जोशी, न तं वाएं न तं कुलं । न जाया न मुखा जय्य, सवे जीवा अतसो ॥ १ ॥ खोए श्रसंखजोयमाणे पइजोयशंगुला संखा । पई तं संख सा पश्यंसमसंख्या गोखा ॥ १ ॥ गोखे असंखनिगोज सोडणंतजि जियं पर परसो । अस्संख पश्पएसं कम्माणं वग्गणाऽयंता ॥ २ ॥ पश्वग्गणं अता अ य पात| पाया । एवं योगसरूवं जाविक तद् ति जिसं ॥ ३ ॥
तथा बेश्यास्वरूपमिदम्
मूलं १ साइ २ पसाहा ३ गुठ ४ फले ५ भूमिपकिय ६ जस्कणया । सर्व १ माणस २ पुरिसे ३ साउद ४ कुअंत ५ घणहरणं ६ ॥ १ ॥ इति वेश्यादृष्टान्ता ज्ञेयाः इति काष्यार्थः ॥
अथ मानुष्यनवकुर्वत्वमाह
सुई पाविय माणुसतं कुलं पवित्तं तद् श्रखितं ।
तचं सुषित्ता सुगुरूदि बुतं, तुझं पमायायरणं न जुत्तं ॥ ६७ ॥
व्याख्या – सुर्ख प्राप्य मानुषत्वं नरजन्म, ततोऽपि दुर्जनं कुखं पवित्रं उत्तमकुखजन्म, ततोऽप्यार्यक्षेत्रमासाद्य
५००
12200 1