SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ष्व, एतेषु कृतविनयः पुमान् सम्यक्त्वशुद्धिमात्ते यतो देतोर्विनय एव धर्मभूखमुपन्यस्तस्तीर्थेशैः । इहाईन्मते दशैवामी विनयार्हाः, नापरे । एतद्विनयजाजः स्वः सिद्धिपुर्यैश्वर्यजोकारः संपत्स्यन्ते । अत्रापि स्वाम्यमात्यमातृपितृनक्तिपरा नरा यदि न विषीदन्ति तदाऽर्हृदादिविनयवतां सतां श्रत्र परत्राप्युत्तमपदन्येव निःसन्देहं जवित्रीति (काव्यार्थः) गाथार्थः ||३२|| दशविनयोपरि श्री भुवनतिखकज्ञातमातन्यते, तद्यथा यत्राने कुसुमालीदचमरास्तरूत्कराः प्रबनुः । तदिहास्ते कुसुमपुरं कुसुममिवोद्यद्यशः सुरनि ॥ १ ॥ दीनजननिवहधनदो घनदो वसुधाधवो नवोत्साहः । राज्यं तत्र प्राज्यं मुझे स्वःपतिरिव स्वर्गम् ॥ २॥ पद्मावतीति तस्य प्रेयस्याजाति नाऽ तिरेकेण । रत्या जारत्या अपि जयिनी प्रतिभासमृया या ॥ ३ ॥ अजनि तयोस्तनुजन्मा जन्मात्रधिदानपुण्य नैपुण्यात् । भुवनोपकारकर्ता धर्ता विनयस्य च नयस्य ॥ ४ ॥ भुवनतिलकानिधानः प्रधानविज्ञान विस्फुरज्ज्ञानः । येन तिलकायितं स्वषु विपुले भुवनाङ्गनाजाले || २ || विद्यानामेकपदं जज्ञेऽसौ शैशवेऽप्युपाध्यायात् । अध्ययनैरश्रान्तं सर इव जलदाअजालीनाम् ॥ ६ ॥ विनयाधिक्यारिया तस्याशोजिष्ट सर्ववैशिष्ट्यात् । विद्युह्नतेव जलदान्युदयादानन्दसंजननात् ||9|| अन्यस्मिन्नथ दिवसे दिवसेश्वरचन्महाप्रतापनिधौ । नूजर्तर्यासी ने सदसि जनामात्यसंपूर्णे ॥ ८ ॥ द्वाःस्थः समेत्य नत्वा | विज्ञपयामास वासर्व पृथ्व्याः | स्वामित्रस्यसपूर्महीपतेरमरचन्द्रस्य ॥ ए ॥ श्रास्ते प्रधानपुरुषः स्थितः प्रतोध्याममन्दमोदमनाः । तस्यादेशः कः खलु समर्प्यते प्राह भूमीन्धः ॥ १० ॥ तूर्ण प्रवेश्य मध्ये मदन्तिकं प्रापय प्रसन्नोऽहम् । तेनापि समानिन्ये नत्वाऽऽसीनोऽथ नृपमाह ॥ ११ ॥ हे बेतरमरचन्धः स्वामी नः सादरं गतदरं च । प्रतिपचिपूर्वक 231
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy