________________
D
| ॥११६॥
Ext-
365
मापयति प्रति जवन्तमहो ॥ १२॥ अस्माकमस्ति पुत्री तारुण्ये नेत्रहर्षजनयित्री । निःप्रतिमरूपसंपतिनिर्जिताशे- ममतिय. पसंखयोषा या ॥ १३ ॥ चम्पककलिकायामिव यस्यामश्यामदइदीधित्वाम् । युवइमानांसि षट्पदकुखानि सम्यग्निली-|| नानि ।।१४॥ नाना यशोमती सा यशोमती विव्रती सती युवती । त्वनन्दनस्य हृदयानन्दकरं सझुणप्रकरम् ॥ १५॥1 शुश्राव श्रवणसुधाधारास्फारानुकारधरमेपा । खेचरनारीवृन्दैरुजीतं स्फीतमात्ममुदा ॥ १६॥ तत्प्रति सानुरागा तस्मि
जनिष्ट चित्तधार्थेन । कथमपि धरति प्राणान् प्रहता पश्चेषुणा बाणैः ॥ १७ ॥ तस्याः पाने नाने न परिजन न हि जने धने न बने । प्रसरति चेतःप्रीतिः किंतु रतिस्तशुणध्याने ॥ १०॥ तस्मादस्मघचसा तरसा स्वकुमारमादरात्स्वामिन् । संप्रेषय मत्सार्थे नाबार्थे स्ताधिलम्बस्ते ॥ १९ ॥ तस्या मनोरम: स्यात्फलेग्रहिननु यथा घनर्घौः । व्यर्षी क्रियते सचिन धन्यस्यार्थनमवश्यम् ॥ २० ॥ स्वीकृत्य तचः क्षितिनेता जेताऽहितावनीशानाम् । सत्कृत्य सत्यमनसा तं स्थाने स्थाप-| यामास ॥१॥धाझा राज्ञा दत्ता निहिता निजमस्तके कुमारेण । सश्रीका चूमामणिवद्वहुसौन्दर्यसंजननी ॥१॥ अथ शुजलग्ने सुदिनेऽवनीशसूः परिजनेन सह सचिवैः । चतुरङ्गबखाकखितः प्रस्थितदाँस्तस्थिवान्न पथि ॥ ३ ॥ उन-10 हितोरुपन्था यावदहिराययौ स सिधपुरात् । तावत्सहसा नृपसूरपीपतन्निजरथोत्सङ्गे ॥ २४॥'तदवस्थमीक्ष्य सर्वस्तत्परिकरनरगशः क्षणात्कुमरम् । मुःखजरात्कोलाहलमुखरमुखस्तत्र संजझे ॥१५॥ श्राजापयन्ति धीसखमुख्याः परमेष किमपि नाख्याति । पाषाणमूर्तिवदर्स न वेत्ति हितमहितमपि किश्चित् ॥ २६ ॥ आहूय मान्त्रिकवरानुपचारान् नूरि। भूतग्रस्तो पथवा व्याविध्वस्त्रोतारचैतन्यः । प्राज्ञैराऽपि ज्ञातुं कैरपि न ऋक्येत ॥ २५ ॥
232