________________
जा रहसा बनहिस्खागाराबस्त ३४॥
शोऽप्यमी चक्रुः । तस्यासाधोरिव खलु कोऽपि प्रबनून नैव गुहः॥ २७॥ क्रियमाणेऽप्युपचारेडपारे वारेण परिजनस्यास्य । ववृधेऽत्यर्थमनर्थप्रवर्धिनी वेदनकैव ॥ १०॥ निश्चेष्ट काष्ठमिव प्रकृष्टकष्टोदयेन तं दृष्ट्वा । विषलाप परिधिखोकः सशोकचेतास्तदात्त्या ॥ २५ ॥ हा सेवककामफलप्रसूतिसुरवृक्ष दहशीर्षमणे । हा सेवकरशनिघेऽनिधेहि खहवंकवारमहो ॥ ३०॥ यक्षेण रक्षसा वा निःकारणवैरिणा घृणात्यागात् । त्वमसि युखितः किमहो महोदधे गुणमणिश्रेएयाः ॥ ३१॥ रहितास्त्वया धयं किस न हि स्वकीयास्यदर्शने शताः । कृतहत्या श्व शङ्कित्तचेतोवृत्त्याऽवनीचर्तुः॥३शा एवं परिदेवनगिरमुदीरयामासुराशु तेऽनुचराः। यावधिहगाराबस्तरूत्करान् रोदयन्त इव ॥ ३३ ॥ तावधिबुधमधुव्रतराजीपरिचयमाएपदपद्मः। धुर्यः साधुपु समवासरमुद्याने शरञानुः ॥ ३४ ॥ अधिरुह्य देवनिर्मितहेमाम्लोजन्म केक्सज्ञानी । जव्येन्य उपदिदेश ध्वनिना पीयूपमधुरेण ॥ ३५॥जो जव्याः समवाप्य प्राग्नवपुण्यानुजावतो नृत्लवम् । तक्किमपि कुरत सुकृतं येनात्यन्तं लजत सातम् ॥ ३६॥ श्रथ देशनावसाने सामन्तेष्वग्रणीगुणी सिंहः। श्रायोज्य : इस्तकमर्स पप्रश्न स्वचहत्सुगुरुम् ॥ ३५ ॥ जुवनतिलकस्य जगवन् शूपकुमारस्य विश्वसारस्य । अत्रायातस्य सतः कथमायातेयती व्यापत् ॥ ३० ।। सुगुरुरिति माह ततः शुचिदन्तादिजासितोष्ठपुटः । जरतेऽस्ति धातकीस्थे जुवनागारं पुरं | रुचिरम् ॥ ३५॥ तत्रान्यदा पयोदागमबद्दष्पापतापसंहता । सगुणः सगणः सूरिजूरियशा श्राजगाम वने ॥४॥ तविष्यवासवाख्यो दक्षोचितमक्रियापरित्यक्तः । धनियमहाम्जोधावास्ते मग्नः म मीन इव ॥४१॥ अनुशिष्टो दृष्टा-1 रमान्यदा सदाचारधार कैगुरुन्जिः । साधो विनयपरत्वं जज मात्सर्य त्यज माज्यम् ॥ ५ ॥ यत उक्तम्-"विनयफवं
2-33