________________
सप्ततिका,
उपदेश-1. तक्षुणरञ्जितैः । जूपः सन्मुखमेत्यैनं निन्ये गाढोत्सवैः पुरम् ॥ ३५ ॥ गजेन्स्क न्धमारोप्य प्राप्य स्वगृहमादरात् । फुकूखैः
स्वर्णवस्त्रायः सत्कृत्य गृहमानयत् ॥ ३० ॥ यथा श्रावकपत्रेण न हि दोषा बजापिरे । तथाऽन्वैरपि धन्यनों कार्य दोष-|| ॥११॥ प्रकाशनम् ॥ ३॥
॥इति परदोषाप्रकटनोपरि श्रापुत्रकथा । अथ दशविधं विनयं प्रकटयन्नाहजिणिंद सिझारियचेश्याणं, संघस्स धम्मस्स तहा गुरूणं ।
सुयस्सुवनायसुदंसणेसु, दसहमसिं विणयं करेसु ॥ ३५ ॥ व्याख्या-जिनाः सामान्यकेवसिनस्तेपामिन्शा जिनेन्त्राः, तथा कर्मक्ष्यं कृत्वा ये सिधिमुपयातास्ते सिमः पञ्चदशधा, श्रार्या श्राचार्याः पञ्चधाचारे साधव इति, चेतःसमाधिजनकानि चैत्यानि जिनप्रतिमाः, जिनेन्जाश्च सिझाश्चाचायांश्च चैत्यानि चेति धन्यस्तेषां । संघः साधुसाध्वीश्रामवाधिकारूपश्चतुर्वेदस्तस्य । मुर्गतिप्रसृतान् जीवान् धारयतीति । धर्मस्तस्य । (तथा) गृणन्ति धर्माध्वानमिति गुरवो धर्मोपदेष्टारस्तेषां श्रूयते श्रुतिच्यामिति श्रुतं बादशाङ्गीरूपं तस्य । उप समीपे समेत्याधीयते येषां ते छपाध्याया बादशाङ्गीपारकाः, तथा शोजन दर्शनं सुदर्शनं सम्यक्त्वं औपशमिकक्षयोपशमादिरूप, उपाध्यायाश्च सद्दर्शनानि चेति इन्चस्तेषु इति सम्बन्धः । एतेषु पूर्वोद्दिष्टेषु सर्वेष्वहो भव्य विनयं कुरुसापयन्ति सिद्धिसाधकान् योगानिति सापवस्तेषां.
230
AAAAA%%*
Sky-2