________________
वञ्चिताः स्मो वयं तेन कुमित्रेणातिदम्निना । हेतुना तेन तेऽस्माजिरुकमास्तेऽथ रोचते ॥ २१ ॥ तथा कार्यमधीशोऽव* ग्यूयं तु छुटिता अहो । इत्युक्त्वा भूपतिं नत्वा निर्ययुस्ते पुराशयाः ॥ १२॥ पश्यनिपपुरुषैदृष्टस्तन्मित्रमास्तिकः ।।
द्यूतकारापणान्निन्ये दोणिनुक्पार्थमञ्जसा ॥ २३ ॥ पृष्टो नृपतिमादीतजानाम्यहं प्रनो । जाननष्येप नो बक्ति परदोषमदोपधीः ॥ २५॥ शिष्टानामेष श्राचारः प्रोच्यते नान्यदूषणम् । इष्टास्त्वसन्तमाख्यान्ति परदोषमन्नीरुकाः ॥२५॥
पतिः कुपितःप्रोचे इन्तव्योऽयं हि मायिकः । शुखिकाने समारोप्यो दुष्कर्मफखमभुते ॥१६॥श्रावकः प्राप्तसंवेगस्ततश्चिन्तितवानिदम् । श्रहो संसाररस्समीरकर्माययौ मम ॥२७॥ कृतमन्येन दुष्कर्म तुझेऽन्यः समुपस्थितम् । कस्योपरिष्टादुष्यामि तुभ्यामि । विसंशयम् ।।३। नकाशदीशमुखेनाद्य परदोषानई ब्रुवे । कुसाङ्गत्यफलं ह्येतन्ममोदय-13 मुपागतम् ॥२ए। तावटैर्वेष्टयित्वा नीतोऽसौ वध्यनूमिकाम् । गुरुवन्मक्षिकावृन्दैः पौरलोकैः परिवृतः ॥ ३० ॥ ततोऽसौ चिन्तयांचशे वक्रेऽस्मिन् समुपागते । कष्टादमुष्मान्मुक्तश्चेत्तदाऽहं स्यां महाग्रती ॥ ३१ ॥ एवं विचिन्तयन्नेष दौकितः।
शुखिकान्तिकम् । मातङ्गस्ताबदाचष्टे रे स्मरानीटदैवतम् ॥ ३५ ॥ श्रवाचि श्रावकेणाथ जो जोः शासनदेवताः । साधमिकसुखासक्ताः शृण्वन्त्वकं वचो मम ॥ ३३ ॥ मुष्कर्मणोऽस्य कोऽहं यद्यस्या (स्म्य) शुलदायिनः । तदा यूयं विजानीध्वमईजर्मोपकारिकाः॥ ३५ ॥ इत्युदीर्य स्वयं शूखामारुरोष साहसी । नमस्कारं स्मरश्चित्ते परखोकपराड्मुखः ।। ३५॥ तावत्सिंहासनं जई शुलास्थान महत्तमम् । चकासामास तत्रैष ब्योमान श्व चन्छमाः॥३६ ॥ सुरैजयजयारावश्चके
१ अन्यजनचिन्तामुक्तः.
2.25