________________
EXANAXXX
क्षेत्रे महाविदेहाख्ये सुकुलोत्पत्तिमाप्य सः। श्रात्तत्रतः शिवं याता सातानन्त्यमनोरम् ॥७॥ पातकनीरुत्वमिति ६ प्रज्ञाय न्यायमार्गनिपुणस्य । विमक्षस्य जव्यखोकाः सुशङ्कमाना जवत जवतः॥।
॥इति सिमष्टान्तः ॥ अब संसारास्थिरत्वमाहधणं च धनं रयणं सुवन्नं, तारुमरूवा जमित्थ अन्नं । विड व सर्व चवसं खु एयं, धरेह नवा हियए विवेयं ॥ ५६ ॥ पुत्ता कखचाणि य बंधुमित्ता, कुडंविणो चेत्र श्हेगचित्ता।
बाउकए पाववसा समेए, न रकपत्थं पनवंति एए ॥ ५ ॥ व्याख्या-धनं च पुनर्धान्यं रत्नं सुवर्ष, श्रत्र जातावेकवचनं, तारुण्यरूपादि यदनान्यदप्यस्ति, विद्युमत्सर्व चपखं | खुनिश्चितं मत्वा धरत जो जव्या हृदये विवेकं हेयोपादेयमिति काय्यार्थः ॥ पुत्राः कसत्राणि च बन्धवो वातरो| मित्राणि सुहृदः कुटुम्बिनश्चापि कचित्ताः सन्तः शायुषः पर्यन्ते पापयशात्समेत प्राप्तेन रक्षार्थ प्रजवन्त्येते समप्रार्थीजवन्तीति काव्यार्थः ।।
369