________________
चपदेश
॥ १०५ ॥
विमलः प्रोच्चिवान् राजन्नखं मे भूपतिश्रिया ॥ ७५ ॥ खरकर्मसमारम्भः श्रादूरेण वर्जितः । यतः परिग्रहाधिक्यं तेन राज्येन मे सृतम् ॥ ० ॥ सहदेवं नृशोल्लासं प्राज्यराज्यरमाप्तये । ददावन्यर्थ्य राज्यार्धमस्मै नूत्रञ्जनस्ततः ॥ ८१ ॥ शुद्धं सझ समर्थ्याथ सरोकाकुलम् । स्थापित विभः श्रेष्ठपदं निन्नपि स्फुटम् ॥ ८२ ॥ परिषदः समानीतस्वान्यामात्मीयकोऽखिनः । श्रारराध विशुद्धात्मा विमखो धर्ममाईतम् ॥ ८३ ॥ अवराज्यमूलः सहदेवोऽजवशम् । खरं करतरं चक्रेऽथादएड्यानप्यदण्मयत् ॥ ४ ॥ पापोपदेशानददान्निर्दयः सुतरां हृदि । निम्नन्नरिपुरग्रामान् कर्मादानान्युपार्जयत् ॥ ८५ ॥ व्रतं विराधयामास निर्भयः पापकर्मणः । अन्यदा विमलेनासावनुशिष्टः प्रियाशरैः ।। ८६ ।। करिकति दिएकच पत्रद्वदा स्थिरे । राज्यखदमी जरे प्रातः किमेवं खालसोऽत्यहो ॥ 03 ॥ अनन्तशः श्रियो मुक्ता देवमानवजन्मसु । तृष्णां निवर्तय क्षिप्रं मा हारय मुधा जवम् ॥ ८८ ॥ कथं विरतिमासाद्य प्रमादमनुतिष्ठसि । इत्यादि विमखोकानि शृण्वन् सोऽमर्षदामधात् ॥ ८ए । प्रतिपेदे न तदाक्यं श्यामीकृत्यात्यमाश्वसौ । विज्ञाय तदभिप्रायं विमलो मौनमादधे ॥ ९० ॥ योग्यः समुपदेशानां नैष विशेषता पुमान् । मधुरा हुदएकाः स्युः करजस्य न तुष्टये ॥ ९१ ॥ ततः संत्यतसम्यक्त्ववासनोऽनर्थदश्मकृत् । सहदेवः स पापात्मा केनचित् पूर्ववैरिणा ॥ ७१ ॥ सुखनिद्राप्रसुप्तः सन् हतः शखप्रहारतः । कदाचिचमासाद्य प्राप प्रथमदुर्गतिम् ॥ ए३ ॥ ततो गुरुनवाम्नोधिदुःखकोखमालया । ॐ ॥ १०४ ॥ च्याहतः सन् धनं काळं स प्रयाताऽक्षयं पदम् ॥ ए४ || जवद्भूरिजवारम्जदम्ननिर्मुक्तमानसः । विमखो विमलस्वान्तसङ्क्रान्ताईत जन्मतः ॥ एए ॥ श्रीरुवोरुपापेभ्यो न्यायवृत्तिमुपाश्रयन् । गृहस्थधर्ममाराध्य संप्राप त्रिदशाखयम् ॥ ए६ ॥
368
सप्ततिका.