________________
उपदेश
सप्ततिका.
॥१०॥
एतदर्थे श्रीमहानिर्ग्रन्थस्वरूपमुच्यतेनक्त्या नमस्कृत्य समग्रसिधान , माघूश्च चारित्रगुणोपविधान् । निवेद्यते धर्मपथानुशिक्षित, कर्मारिवारोन्मतिविन-3 विष्टिः ॥ ॥ गुणाढ्यमुक्तामणिनीरनाथः, श्रीश्रेणिकोऽनून्मगधाधिनाथः । स भएमकुदयालयानव्यचत्यं, निरीक्षित पाप बहिः ससैन्यम् ॥ ३॥ प्रजूतवृक्षव्रजवप्रिसन्ध्यन्तर्यायिसत्पुष्पफलैरवन्ध्यम् । तत्काननं नन्दनवधिलाति, प्रीतिन यद्दशनतोऽपि माति ॥ ३ ॥ श्रीशिकस्तत्र मुनीजमक, प्रविष्ट शान्तं सरसीव लेकम् । वृक्षस्य मूखे मृऽखं निविई, | दृष्ट्वाऽथ तं मिलुजेति विनम् ॥ ४ रम्याऽस्त्यहो अस्य वपुर्विजूषा, रम्यं वयो रम्यतमा मयूखाः । निःसङ्गता दान्तिरहो बिमुक्तिः, सद्रूपमायस्य नवाधिरक्तिः ॥ ५॥ तद्रूपसंप्रेदए जातचित्रः, सविस्मयोऽभूत् क्षितिपः स तत्र । प्रदक्षिणीकृत्य यति त्रिवलं, ननाम पत्पङ्कजमुद्धृतेखम् ॥ ६॥ न दूरवतीं न नृपस्तथाऽऽसन्नासन्नवी धृतधर्मवासः । कृताञ्जलिः | सबिनयः पुरःस्थः, पप्रध हर्षेण गुणैरफुःस्थः ॥ ७॥ यद्यौवने प्रवजितः किल त्वं, जो नोगकाखेऽस्ति तमुत्तमत्वम् । ४ इत्येवमुक्त स्वमुखेन जम्लासारेण सोऽप्याह सदचिरम्नाः ॥०॥ नूमीपते जो अहमस्म्यनाथः, प्रवर्तते नो मम कोऽपि
नाथः। यत्केनचिन्मे न कृताऽनुकम्पा, त्यक्ता मराखेन यथाऽत्र पैम्पा । ए॥ एवं शुवाणस्य मुनीश्वरस्य, श्रीश्रेणिका प्राह पुनः प्रड्स्य । सद्रूपवर्णादिमहर्षिनाजः, कथं न नाथोऽस्ति तवपिराज ॥१०॥ नाथस्तव त्राएमई नवामि, त्वं
जोगादि मनोऽनुगामि वास्ते तवान्यं परिवारवत्त्वं, मुष्प्रापमस्तीह पुनर्नरत्वम् ॥ ११॥ ऊधे मुनिस्त्वं प्रथम १ विचारितम्. २ उदृता एका पृथ्वी जगज्जीवा इति यावत् येन तत्. ३ सदर्चिरेव जलं यस्मिन्सः. । सरोविशेषः,
370
॥१०॥