SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 370 त्वनाथः, प्रवर्तसे जो मगधाधिनाथ । कां स्वयं सन् सुतरामनाथः, संपद्यसे त्वं परकीयनाथः ॥ १३ ॥ श्रुत्वेति साधोः समजूनृपाखः, सविस्मयो वा कुतुकेन बालः । जीमूतवारीय नवः पुखाक्यङ्कितो मुदाप्य श्रुतपूर्ववाक्यम् ॥ १३ ॥ नृपोऽवदन्मे करिणः सदश्वाः, पुराणि चान्तः पुरमस्ति विश्वा । ऐश्वर्यमाज्ञा बहुधा च जोगा, बलोत्कटा नूरितराः पुरोगाः ॥ १४ ॥ ईदृश्यवाप्ते कमला प्रकर्षे, प्रशान्तहृत्कामितवस्तुतर्षे । नवाम्यनाथोऽत्र कथं मृषादस्वं जापसे दे श्रमणार्घ्यपाद ॥ १६ ॥ श्राशब्दस्य न हि त्वार्थ, प्रबुध्यते शौर्यजितो रुपार्थ । एवं जगादरिनु क्षितीशं, | स्तुत्युत्सुकः शैव श्व प्रतीशम् ॥ १६ ॥ शृणुच्यमानं मनसा त्वभव्याप्तेिन वच्मीदमहं स्वगच्या । यथा त्वनाओ जवतीति वृतं, मसो यचैतच्च नृप प्रवृत्तम् ॥ ११ ॥ कौशाम्ब्यऽनन्तावनितोरुवेण्यादितेयपुर्यां सदृशी वरेण्या । आस्ते पुरी तत्र पिता ममासीदुद्दामसंपत्समुदायासी ॥ १८ ॥ दृग्वेदना मे परमा वयस्यादिमेऽनवत्कर्मजपारवश्यात् । दुःखाय बाऽरण्यगतो वराहः, सर्वेषु चाङ्गेषु बज्जूव दादः ॥ १७५ ॥ दतेऽङ्गरन्ध्रे रिपुणा निखातं, शस्त्रं यथा पमनकार्यसतिम् । व्यथा तथाऽङ्गेऽजनि जूयसी मे, पञ्चास्यजीर्वा गनेऽतिजीमे ॥ २० ॥ कटिप्रदेशे सकलोत्तमाङ्गे, पीकाऽजवन्मेऽपि परत्र चाहे । सहस्रनेत्राशनिघाततुझ्या, कुप्रीतिपानी यकदम्बकुङया || २१ || व्याधिप्रतीकारकरा मनुष्या, आकारिता | मान्त्रिकवैद्यमुख्याः । कुखकमायात मिहाद्वितीयं, शास्त्रं वदन्तो वदने स्वकीयम् ॥ २२ ॥ तैर्मे कश्चिन तदा यहत्सा १ इवार्थे या शब्दः २ पुलाकी वृक्षविशेष: ३ प्रशांतः हृत्कामितवस्तुतः तृष्णा यस्मात् सः तस्मिन् शौर्येण जिला बहवो राजानो येन तत्संबुद्धी ५ पृथ्वीवनिवोरुवेणी. ६ मसारं दुःखम् 371
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy