________________
खर्व जातिज मदम् । वार्यतेऽनार्य आचार इत्यवार्यत गोत्रजैः॥॥ तथापि वामवीयां स जातिमन्योत्तमा बदन् ।। अन्यदीयाङ्गसंस्पर्शमप्यपूतं हि मन्यते ॥ ३॥ प्रतिवेखं सचेवं स स्नानमस्नातनोजनः। समाचरस्तृणप्राय गण्यत्यखिलं जनम् ॥ ४॥ श्रन्यदैतत्पितुम॒त्या तत्पावित्र्यातिरोषिणा । जनकस्यास्पदे चक्रे पुरोधा अन्य एव हि ॥ ५॥ ब्रह्मदेवोऽथ निईन्यीय पापमानजाक् । व्यापाररहितः पौरैनिःशङ्कमुपहस्यते ॥६॥ ततः स चिन्तयामास विश्वाविश्वासवासितः । तत्र कुत्रापि यातास्मि यत्र नाशृक्ष ईक्ष्यते ॥ ७॥ न जाम्यति कचिन्मार्गे बुष्तिव्याप्तिसुशडिन्तः। निर्जगाम ततोऽटव्यामटत्येकाकिकाश्रितः ॥॥अविदन्मार्गमन्येषुकुम्बपल्यामुपेयिवान् । नान्तस्तत्रैप तानेव पश्यति समय
इषितः ॥ ए ॥ विरषा विरखा जो नो वेनवानस्म्यहं बिजः । एवमप्युक्षपन्तं तं स्पृष्टवानन्त्यजो जवात् ॥ १०॥ शशाप ४ धीरेतं निन्दन कटुकया गिरा । सुष्टु रुष्टः से 5ष्टात्मा जर्षानोवास्य शत्रिकाम् ॥ ११ ॥ मृत्वोत्पेदेऽथ तस्याङ्गजत्वे
नेष सुराशयः । दमनेत्याख्यया जो काणः कुनश्च खञ्जकः ॥ १२॥ चपेजकस्तरां मातृपित्रोरपि स वामनः । प्रवर्धमानः
पापप्रितिकरकमकृत् ॥ १३॥ नूयास्यनांसि निर्माय मायावान्मृत्युमासदत् । प्रथमश्वसंवासी समजन्येष नारकः ४॥ १४ ॥ ततो मत्स्यनवं प्राप्य पुनरथिकोऽनवत् । प्रान्त्वा नरिजवान् प्रायः श्वनेषु पुनरप्यगात् ।। १५॥ हीनजा१तिषु सर्वासु समुत्पच सुमनाः। महापुरखान्यसङ्ग्यानि सेहे देहेऽतिपातकैः ॥१६॥ कृत्वा बाखतपः कष्टमजूज्योति
कनिर्जरः। ततोऽन्न जरते पद्मखटाख्ये प्रकटे पुरे ॥ १७ ॥ कुन्ददन्ताख्यपण्यस्त्रीसूनुमदन इत्यत् । सुरूपः सकलः १चाण्डालपस्याम, २ महावान् प्रचवित् . ३ सोऽन्त्यजः । द्विजमिति कर्माध्याहारः.
395