________________
उपदेश
सप्ततिका.
॥१
श्रयाप्टमदव्युदासोपरि काव्यध्यमाह
न जागवं हिययम्मि कुब्जा, कुलानिमाणं पुण नो वहिजा। ॥
रूवं नवं इस्सरियं अनवं, खई सुबुद्धी न धरिज गवं ॥ ६ ॥ अहं खु खोए पखवं बस्सी, सुपाहिउ या श्रदयं जसंसी।
लानेऽवि संते मु न हुजा, तहप्पणो जक्करिसं न कुजा ॥ ६५ ॥ व्याख्या-नेति निषेधे जातिगर्व मातृपक्षगर्व हृदये कुर्वीत, कुलाजिमान पितृपक्षाहङ्कारं पुनर्नो बहेत् , रूपं च नवं एश्वर्य प्रनुत्वं अपूर्व चकारोऽनुक्तोऽपि शेयोऽत्र बन्ध्या संप्राप्य सुबुद्धिः सुधीः पुमान् नैव धरेत् गर्व, एतस्मिन्
गर्वे कृत परत्र नवे नीच तिनींचे कुलकुरूपादिकं प्राप्नुयात् नरस्तस्सागों हेयः नोपदेयः सतामिति काव्यार्थः। श्रग्रे14तनमदानाह-श्रई खु निश्चये खोके जगन्मध्ये बसवान् न मत्परः कश्चित् , अथवाऽहं तपस्वी तपोलब्धिमान् श्रुता
धिको विधान वाऽथवाऽहकं यशस्वी कीर्तिमान् , अथ च सत्यपि राज्यसमृद्ध्या दिलाने मुदितो हटो न जवेत् , तथास्मनः स्वस्य उत्कर्षोऽपि न कार्य इति कान्यार्थः।
तत्र जातिमदोपरि विपकमानकमाइअत्रैव हस्तिनापुर्यामर्यातकोदयविदि । ब्रह्मदेवाइयो विप्रः सोमदत्तात्मजोऽनवत् ॥१॥ शैशवादप्यसौ कुर्वन्न१ अरिः शत्रुरेवाताखस्योदयं छिनति तस्साम्.
394
वस्य चकोऽयवाहक यशस्वी कामध्ये बलवान न मत्परमार्यो हेयः नोपादयान नैव धरेत् गर्व, पच नवं
॥१७॥
XXSAR