________________
मगि व उदग्गजालमाखिई । घमरस्स हणणहेजें करेण कुखिसं मुयश् सको ॥ ३० ॥ श्रागडंत वजां विलिय जयजीयमाणसो चमरो । पन्छामुहो पलाणो अहोसिरो उपाठ य ॥ ३१ ॥ संजग्गमनमविम्बो जीत निग्गसियकंववरहारो। नस्संतो सेयजलं वरसंतो करकलालेसु ॥३॥ जयवं जत्यस्थि पर तत्थागतूए सरपमलीयो । दोएई पायाण महंतरम्मि कुंथु व स पविणे ॥ ३३ ॥ चिंत सोहम्मिंदो सामत्यं कत्थ एरिसमिमस्स । जिणजिवनायगचेश्यनिस्साए हियस्स चम
रस्स ॥ ३४ ॥ न हु सप्पं पइ पसर नललो नङलिं विणा हिं जझियं । मुंजो न मेड्वायं विणा वह नणु ससारत्तं IA३५॥ सबोऽवि एस महिमा हिमसुतुक्षस्स वीरनाहस्स । ज मधुवरि समेट उर्फ सोहम्मकप्पम्मि ॥ ३६॥ तो उहिणारा
जिसरमालोश्य अप्पयं स निदे। अहह अकङमणकायारायरणं धुवं लग्गं ॥ ३३ ।। साम्मियसम्माणाणे तन्निदम्गहो मए विहिल । अरिहंतासायएया जाया मे मंदपुन्नरस ॥ ३० ॥ एवं चिंतित्तु मणे सक्को वडाणुमग्गमागम्म । खट्ट
संहारडं बड़ां चलरंगुलपहुमसंपत्तं ॥ ३५॥ निग्गठसु जो चमरा मुफोसि जिएसवीरसरणेए । जयमस्थि ममाहिंतो न हुनणु तुह तुलधम्मस्स ॥४०॥श्य बुत्ते सकेणं तत्तो निक्कलिय तस्स मिविट सो । दोवि सनाएं पत्ता बंदिय सिरिवीरजिशपाए ॥४१॥ चमरिंदत्तं पत्तं विफलं जायं खु होणसत्तिस्स । अनाएकध्वस जमिही संसारमवि घोरं ।। ४शा जइ पुण कोण विणाऽवि डुङ धम्मो जिणस्स तेण कळ । तो तक्यकिरियाए साफलं नन्नहा किंचि ॥४३॥ एवं पूरपरियं मुहितु अन्नायकष्णुजणं । प्रेण वञ्जियवं सजी होयबमरिहपहे ॥४॥
ति पूरपाख्यानम् ॥ 393
श्य वृत्ते सकेसनो चमरा मुक्कोलिचत्तुि मणे सको ।
ACARRY