________________
सप्ततिका.
उपदेश- ॥१ ॥
सौम्या सुजगः शास्त्रविया ॥१०॥ परोपकारकाम्नीरस्तथापि जनोऽवदत् । किमेप गणिकापुत्रः कीयेते ह्यतिरूप- साक् ॥ १९॥ मुग्धान्तः पतितो मद्यविनवति षकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी ॥२०॥ तादृग्विधा | यदा जातिस्तदा स्वर्ण हि रमयुक् । गुपैरस्थानसंस्थैः किं क्रियते गतगौरवैः ॥ २१॥ चम्पकनगमध्यस्था मेध्याऽपि नारे |शिरश्चरेत् । इत्यायाकर्णयन्कर्णपुटायां कालकूटवत् ॥ ॥ विषमश्चिन्तयामास धिग्मे जन्माधमाधमम् । तावत्केवछिन। मत्वाऽऽसन्नोपवनगं मुदा ॥२३॥ गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम्। मुर्ख नृजवं बब्ध्वा सुकृतं येन जन्तुना॥२५॥ न कृतं किं कृतं तेन धराजारानुकारिणा । श्रवकेशिसुमेनेव निरर्थेनावतारिणा ॥ २५ ॥ तद्देशनासुधास्वादादानन्दान्युदयाधिकः । नया शनिनामाशीस निजायजन्मताम् ॥ १६ ॥ धिग्जन्मजन्मारच्याख्याद्यद्ययावृत्तमन्वत् । गणिका-15 रमजपर्यन्तं केवलझानवान् मुनिः॥ २७ ॥ उद्भूतालङ्गवैराग्यज़ावनाजावितात्मना । ययाचे जगवत्पाः प्रवज्यां मोक्षसाधिनीम् ॥ २८॥ दीक्षणानईखुर्जातिरपि पापपराङ्मुखः । एष श्राराधको जावीत्यवेत्यारोपितो व्रतम् ॥ २५॥ सम्य-13 गाराध्य चारित्रं बहुकाखमकटमपः । पादपोषगम जेजेऽनशनं स्वायुषः क्ये ॥ ३०॥ स्वर्गे स्वर्गित्वमाप्तोऽसौ तुर्ये माहे
नामनि । विदेदे नृतवं प्राप्य सिधिसौधमवाप्स्यति ॥ ३१ ॥ जाश्मएएिकेण वि पत्तो कुंवत्तणं दियवरो नि । सबमएहि कई पुण होइिंति न सषगुणहीणा ॥३२॥
॥इति जातिमदे विप्रकथानकम् ॥ १ विग्जन्मा द्विजः
396