________________
श्रथ कुखमदे श्रीवीरदृष्टान्तः श्रीश्रादिनाथः प्रथमो जिनेन्छस्तस्थावयोध्यावहिरानतेन्छः । जगाम चक्री जरतः प्रकामं, तमुद्यतो नन्तुमिखाखलामम् ॥ १॥ जीवो मरुदैत्यनृणां स नत्वा, प्राहीत्सनायां तु विना जिन त्वां । कोऽप्यस्ति किंजावुकतीर्धनेताऽवसर्पिपीनूरपरः प्रचेताः॥२॥ऊचे प्रनुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो बिसारि । जावी मरीचिरते त्रिपृष्ठः,
प्रों हरिवैरिदवाम्बुवृष्टिः॥३॥ विदेहमूकाजिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । जावी ततः प्राप्तजवाब्धितीरः, ४५ सोऽयं चतुर्विंशजिनोऽपि धीरः॥४॥ श्रुत्वेति चक्री भरतोऽपि जात्वाख्याति स्म तस्यान्तिक एष यात्वा । चक्यच. कित्वमिदं न मन्देहिता परिव्राजकतां च वन्दे ॥५॥ किं तूदितं त्वं नवितेति वेत्रा, प्रीतं वचोऽन्त्यो जगवान् स्वपित्रा।
आईन्त्यमेतत्रिजगत्सु वन्द्यं, वन्दे ततस्त्वामधुनाऽप्यनिन्धम् ॥ ६॥ प्रदक्षिणीकृत्य तदा त्रिवारं, तकं नमस्कृत्य सन्नतिजारम् । सद्रूपशोलाजितनव्यकामश्चक्र्यादिमः खं स जगाम धाम ॥ ७॥ एतचःसंश्रवणान्मरीचिः, समुन्बलन् वा] मरुताऽब्धिवीचिः। चित्तोन्नति मंकु स वावहीति, त्रिर्बाहुमास्फास्य स वावदीति ॥ ॥ जाव्यस्म्यहं जाग्यवशादिदेव, प्रान्त्यो जिनश्चयपि वासुदेवः । कुखं ममैवोत्तममद्य सारं, स प्राप तन्नीचकुखावतारम् ॥ ॥
पशोनाजितनव्यका बावहीति, त्रित्रामा प्राप तन्नीचकुला
यपि वासुदेवः । कुखं मर्मवाहति कुखमदे श्रीवीरदृष्टान्तः ॥
किम, २ दृष्टमनाः स चक्री.
१ देवदानवमनुष्याणां मध्ये कोपि जीवः त्वां विनाऽपरोऽस्यामक्सपिण्या भावी तीर्थकरोऽस्ति किम्. २ दृष्टमनाः स चक्री. ३ जातु कदाचित्. १ मन्दमीहित यस्यां ताम्, ५ वात्रा. ६ इवार्षे काशब्द:
397
उप.
"