________________
उपदेश
| १९४ ॥
सोदर्यैः सुवासिन्याः ॥ २२ ॥ इत्युक्तास्तेऽय निजं ग्राममगुः प्रावृषि प्रवृष्टेऽब्दे । लघुकेदारे प्रसरकलयोगात् प्रोष्टवन्तस्तान् ॥ २३ ॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्कया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामजत् पूर्णः ॥ २४ ॥ वर्षे देतो किती शालीनामाढकः समजनिष्ट । खारी तृतीयवर्षे कुम्नः प्रवभूव तुर्येऽथ ॥ २५ ॥ कुम्नसहस्राण्यत्नवन् ॐ पञ्चमवर्षे घनप्रकर्षेण । इयती वृद्धिर्बुद्धिप्रागन्यायन्यथा विदधे ॥ २६ ॥ कतिचिद्दिनपर्यन्ते श्रेष्ठ स्वज्ञातिजातिमा* मीच्य विश्रास्य भोजनाद्यं वधूचतुष्कं समाकार्य ॥ २७ ॥ प्रार्थितवान् शाखिकणान् श्रीरश्रीरिव यतस्ततो खात्वा तानार्पयत्कराजे श्वशुरस्याध्यक्षमन्येषाम् ॥ २० ॥ श्रेष्ठ्याचष्टेमां प्रति तानुपलक्ष्या तिखन्धलक्ष्यत्वात् । मद्दत्ताः खलु नैत तत्त्वं वद साऽन्यधात् स्वामिन् ॥ २ए ॥ ते तूज्जितास्तदेव हि लक्षीराख्यन्मयाऽऽशिताः कषतः । खात्वाऽऽजरणकरडाऊना जनानन्दिनी प्रददौ ॥ ३० ॥ धन्यंमन्या धन्या विज्ञा विज्ञाय समयमाद्वैतम् । पश्चापि सप्रपञ्चाः स्वामिंस्ते जज्ञिरे रुचिराः ॥ ३१ ॥ जुगृहकोष्ठागारान्तर्निहिता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रखरैर्वृपैर्महिषैः ॥ ३२ ॥ श्रानाय्य गृहं पूरय चूरय दुर्भिक्षपातजीजारम् । तच्चक्रे स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ २३ ॥ प्रणिगद्याभिप्रायं पमल श्रेष्ठिराट् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह स्म से यूयमेत्र जानीथ ॥ ३४ ॥ आख्यदय ख्यातयशाः प्रथ| मोज्कन धर्मि] कोज्छतिका । रक्षा उगणोत्सर्जनपरायणा वसतु मद्दे ॥ ३५ ॥ शाकान्नपाककणसंशोधनदलना दिज़ुक्तिसामग्री कार्या हि जोगवत्या रसनापरिजोगसुखवत्या || ३६ | श्रीशाखिशाखिकणपञ्चकरक्षण संस्फुरद्विचक्षणता । मणिरत्नाद्यमशेषं रक्षतु खलु रक्षिताख्यवधूः ॥ ३७ ॥ श्रज्ञाकृत्तूर्यायाः शालिकाप्रगुणवृद्धिवर्यायाः । सर्वोऽपि गृहजनः
।
388
सप्तठिका.
॥ १९४ ॥