________________
स्वादिष्याः सुगुणरोहिण्याः ॥ ३८ ॥ कौटुम्बजारमारोप्य श्रेष्ठी स्वस्नुषाचतुष्केऽसौ । स्वयमारराध धर्म जैनमशर्मापदमजस्रम् ॥ ३५ ॥ श्रास्त्वेवमित्युदीर्य प्रययौ स्वं धाम तत्सगीनजनः । मेधाविशिरोरत्वं धन्यं धन्यं हि मन्वानः ॥ ४० ॥ अत्रान्याऽप्युपनयगीः स्पष्टा षष्ठाङ्गमध्यजागेऽस्ति । जम्बूपुर : सुधर्मस्वामिकृता विस्तरेवम् ॥ ४१ ॥ धन्यस्तथा गुरुरमो ज्ञातिजनौपम्यजाकू श्रमणसङ्घः । वध्वस्तथा च जव्या व्रतानि खलु शाखिपञ्चकाः ॥ ४२ ॥ यत्रोज्जिताऽपास्य कहान क्षणात्सा, दुःखिन्यजूत्कर्मकरीव दास्यात् । तथैव दुष्कर्मवशेन जन्तुः, पञ्चब्रती प्रोज्न जातमन्तुः ॥ ४३ ॥ अज्ञानता दोषनिरस्ततस्त्वप्रबोधसंजातसमस्तदुःखः । बंज्रम्यते दुर्गतिजालमध्ये, सर्वज्ञनिर्देश विद्दीनचेताः ॥ ४४ ॥
॥ इति वधूचतुष्ककथा ॥ पुण्योदयं विना धर्ममार्गो न इत्येत परि काव्यमाहसोदणं नए कोइ जीवो, जिसं समुजोश्यनापदीवो ।
मोधयारप्पसरं दलित्ता, पिछेड़ निवाणपदं पत्ता ॥ ६१ ॥
व्याख्या -- पुष्यं धर्मस्तस्योदयः पुण्योदयस्तेन कृत्वा पुनः कोऽपि जीवः पचेन्द्रियधिना जन्यप्राणी स कीदृग् नृशमत्यर्थं समुद्योतितः सम्यक् प्रोज्वालितो ज्ञानरूपः प्रबोधरूपो दीपो येन स तथा मुह वैचित्यं मोहयति मतिभ्रममापादयतीति मोहः सप्ततिकोटाकोटिसागरप्रमितस्थितिः सर्वेषां कर्मणां मध्ये मोहस्यैव प्राधान्यख्यापनार्थ तदद्भिभानं, स एवान्धकारस्त मोजरस्तस्य प्रसरस्तं दखयित्वा प्रेक्षते अवलोकयति निर्वाणपथं मोक्षमार्ग प्रयसादिति काव्यार्थः ॥
389