________________
छपदेश
१९५ श
तत्यंतराया षये पसिद्धा, कोदाइयो वेरिगणा विरुद्धा ( समिद्धा ) । इति ते धम्मणं लेणं, को निजिपेई न ते बलेणं ॥ ६२ ॥
व्याख्या - तत्रापि यदि कदाचित्सम्यग्ज्ञानोद्योतयन मोहमहातमः समवायमपाकृत्य कोऽपि प्राणी सिद्ध्यध्वानमीते तथापि मार्गान्तराज वैरिणः प्रजूता विमव्यूह विधायिनः तदेव व्याकुर्वन्नाह - तत्र मोहमार्गप्रस्थायिनां जन्याना - मन्तराया बहवः प्रचुराः प्रसिद्धाः सन्ति । के ते इत्याद— क्रोधादयो वैरिगणाः क्रोधादिर्येषां ते क्रोधमानमायालोचादयः प्रत्येकं ते चतुर्वेदाः संज्वलनप्रत्याख्यानाद्यास्ते जीवस्यान्तर्वासिनः शत्रुरूपा एव सन्ति परं किंचताः ? समृद्धा बलिष्ठाः ते हरन्ति धर्म एव धनं धर्मधनं बलेनापि बलेनापि पुण्यरूपं स्वापतेयमपहरन्ति अनेकेऽपि सिद्धिपथप्रवृत्ताः सन्तस्तै वखिताः पश्चाषा खिताश्च श्रीभुवनज्ञानुवत्तथा कश्चित्तानन्तरङ्गविपदा निर्जयति जन्यो मनोवलमाहात्म्यात्तादृगसदशस्त्रचेतःमागन्यादिति काव्यार्थः ॥
पावा पावा परिसेवमाणा, धम्मं जिणुद्दिष्ठमयाणभाषा ।
अन्नाणकडेहिं कयानिमाया, खिवंति अप्पं नरए श्रयाणा ॥ ६३ ॥
• व्याख्या - पापानि महारम्भसंभूतसत्त्वप्रणिपातजातानि पातकानि पापाः पापसेविनः प्राणिनः सेवमाना जजमानाः, किंभूताः सन्तः १ दुर्गतिगर्त्तप्रपातुकजन्तूनुत्तमस्थाने धारयत इति धर्मस्तं धर्मे जिनोद्दिष्टं भगवत्प्रणीतं न जानन्तः अज्ञायमाना खजानाना अज्ञानरुष्टः पश्चाम्यनुसेवनभूमिशयनानुशी खननी रसाशनपरिजन समुज्कननगर निवासवर्जनशी तका
390
सप्तलिका
॥ १८५ ॥